SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ १० १५ २० गो० कर्मकाण्डे जघन्योत्कृष्ट स्थिति क्रर्मादिदं जघन्यखंडमुमुत्कृष्टखंड मुमेरडुं सर्व्वथा निर्गमककु मेल्लियुं विसदृशंगळे यवु । शेष सर्व्वखं डंगळसदृशंगळप्पुवृध्वंरूपदिदं ॥ अहं पिय एवं आउजइण्णट्ठिदिस्स वरखंड | जावयताव य खंडा अणुक ढिपदे विसेसहिया ।। ९६१ || १३८० समानमक्कुमेनेवरमायुज्जघन्य अष्टानामप्येवमायुज्जघन्यस्थितेवंरखंडं । यावत्तावत् खंडानि अनुकृष्टिपदे विशेषाधिकानि ॥ ज्ञानावरणाद्यष्टविधक मंगळगेल्लमतुक्तरचनाविशेषं स्थितिवरखंडमन्नेव रमनुकृष्टिपददोलु विशेषाधिकंगळे यप्पुडु । अनंतरमनुकृष्टिपददोळायुष्यकम्र्मक्के विशेषमं पेव्दपरु :-- तत्तो उवरिमखंडा सगसग उक्कस्सगोत्ति सेसाणं । सव्वे ठिदोण खंडाऽसंखेज्जगुणक्कमा तिरिये ॥ ९६२॥ तत उपरितनखंडानि स्वस्वोत्कृष्टपर्यंतं विशेषाणां सर्व्वाणि स्थितीनां खंडन असंख्यगुणक्रमाणि ति ॥ ततः आयुष्यकम् जघन्यस्थिति संबंधि वरखंडमाउदो दु अदरमेलिई स्थितिखंडंगळ तंतम्म उत्कृष्टखंडपर्यंतं तिर्य्यंगसंख्यातगुणितक्रमंगळप्पुवु । आ जघन्यादिस्थितिखंडंगळगे संदृष्टिरचने : ४ २२ । ४ ७ ० ० १ Jain Education International ५ २२ । ४ । ४ १ ४ २२ । ४ । ७ ० ० ६ २२ । ४ । ४ । ४ । १२२ । ४ । ४ । ४ । ४ १ ||||||||| १ २२ । ४ । ४ । ४ ५ १२२ । ४ । ४ ५ १ २२ । ४ । ४ ४ २२ । ४ ७ ० ४ २२ । ४ । ७ जघन्य स्थितेर्जघन्यखण्डमुत्कृष्टस्थितेरुत्कृष्टखण्डं च निर्वगं सर्वथा असदृशं । शेष सर्वखण्डानि सलूर्ध्वरूपण सदृशानि भवन्ति ॥ ९६० ॥ १ अष्टानामपि कर्मणामेवमुक्तरचनाविशेषः सर्वोऽपि समानः । किन्त्वायुषोऽनुकृष्टिपदे खण्डानि यावज्जधन्यस्थितिच रमखण्डं तावदेव विशेषाधिकानि । ततस्तद्वरखण्डादुपरितनस्थितिखण्डानि स्वस्वोत्कृष्टखण्डपर्यंत नि जघन्य स्थितिका कारण प्रथम निषेकका जघन्य- प्रथम खण्ड और उत्कृष्ट स्थितिका कारण अन्तिम निषेकका अन्तिम उत्कृष्ट खण्ड, ये दोनों तो निर्वर्ग हैं अर्थात् किसी भी खण्ड के समान नहीं हैं, सर्वथा असमान हैं। शेष सब खण्ड ऊर्ध्वरचना रूपसे अन्य खण्डोंके समान हैं ||९६०|| For Private & Personal Use Only आठों ही कर्मोंकी उक्त रचना विशेष सब समान हैं । अर्थात् जैसे मोहनीयका कहा वैसा ही ज्ञानावरणादिका भी जानना । किन्तु आयुकर्मके अनुकृष्टिगच्छ में जो खण्ड हैं वे www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy