SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका १२९५ ई चयधनंगळं तंतम्म गुणहानिद्रव्यंगळोल कळेदु शेषमं गुणहानियिदं भागिसुत्तं विरह तंतम्म गुणहानिगळ आविनिषेकमधिकसंकलनक्रमविदमप्पुववर तंतम्म केळगे केलगे द्विधरमादि निषेक मोदल्गोंडु तंतम्म गुणहानि प्रयमनिषेकपथ्यंतं तंतम्म गुणहानि संबंधि येकैक चयविनषिक. मागुत्तं पोपुवल्लि प्रक्रियाविशेषं तोरल्पडुगुमे ते दोडे प्रथमगुणहानिद्रव्यमिदरोळु स अ । १ख १२ चयधनम कळेयत्वेडि स्थापिसिवो स ० अ गु गु चयधनवोलिई भाज्यभागहारंगळं । ।। १५ । औ २ । गु गु लेसागि निरीक्षिसि गुणहानिर्ग गुणहानियनपतिसि कळेदोडिदु स . अग १ख १९ ग३।२ हारभूतरूपाधिकत्रिगुणगुणहानिर्ग हारमागिई द्विकम हारस्य हारो गुणकोंशराशेः पॅक्तिंशराशिगे गुणकारमप्पुरिदमा द्विकमं रूपोनगुणहानिर्ग हारमागिई द्विकदोडनपत्तिसिवोडितिक्कू : मो चयधनदगुणहानिय मेलण ऋणरूपं ऋणस्य ऋणं राशेद्ध'नं भवति स। अग १ ख ११२ । ग३ एंविता ऋणरूपंराशिगै धनमक्कुमदु बेर तेगेदिरिसिबोडिदु स म १ . शेषचय- १० १ख ११ अ २ ग ३ प्रथमगुणहानिद्रव्यदोळु कळे यल्वेडि समच्छेवमं १ ख ११ अ २ गु३ एतानि स्वस्वगुणहानिद्रव्येभ्यो गृहीत्वा शेषेषु गुण हान्या भक्तेषु स्वस्वगुणहानीनामादिनिषेका अधिकसंकलनक्रमेण स्युः । ते चाघोषः स्वस्वप्रथमनिषेकपर्यतं स्वस्वैकैकचयाधिकाः स्युः । तद्यथा चनमनिदं स अ गु प्रथमगुणहानिद्रव्यं स । उपर्यधो रूपाधिकत्रिगुणहान्या संगुण्य स । गु ३ १ख ११ अ २ १ख ११ अ २ गु३ तथा 'व्येकपदार्द्ध' इत्यादि सूत्रके अनुसार एक हीन गुणहानि आयाम प्रमाण गच्छके १५ आधेको अपने-अपने चयसे गुणा करके फिर गच्छसे गुणा करनेपर जो-जो प्रमाण हो उतनाउतना अपनी-अपनी गुणहानिमें चयधन होता है। चयधनको अपनी-अपनी गुणहानिके द्रव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy