SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका एक जीव | एक जीव | नाना जीव | नाना जीव ! अनि २१ ए । का नाना ए । का ना का अपू २११ १०८ अघः २१११ १ २१ 22 a Jain Education International अनंतरमधःप्रवृत्तकरणरचनाभिप्रायं पेळल्पडुगुं । अर्द' ते ' दोर्ड अप्रमत्तसंयतनुपम श्रेष्यारोहणनिमित्तमागि मेणु क्षपक श्रेण्यारोहण निमित्त मागियुमधः प्रवृत्तकरणमं माळकुमा करणकालमुं अंतर्मुहूर्तं प्रमाण मक्कुमादोडमनिवृत्तिकरणकालमनिदं । २१ । नोडल पूर्व्वकरणकालमिदु । २११ | संख्यातगुणितमक्कु | मदं नोडलधः प्रवृत्तकरणकालं संख्यातगुणितमक्कु । २१११ । मा कालदोळ संभविसुव संज्वलन देशघातिस्पर्द्धक क्रोधादिकषायविशुद्धिपरिणामस्थानंगळमसंख्यात लोकमात्रंगळप्पुववं संज्वलनक्रोधादिकषायंगळ सर्व्वघातिस्पर्द्ध ककषायसंक्लेशस्थानंगळं नोडलसंख्यातैक भागमात्रंगळवु । आ संज्वलन सर्व्वघाति स्पर्द्धकोदयस्थानंगळगनंतानुबंध्यप्रत्याख्यानप्रत्याख्यानक्रोधादिकषायंगळोडनल्लदुदय मिल्लप्पुदरिनी यप्रमत्तसंयतनोळुवयमिल्ल । मधःप्रवृत्त करण १२६३ अप्रमत्तसंयतः उपशमश्रेणि क्षपकश्रेणि वारूढमत्रःप्रवृत्तकरणं करोति । तस्य कालोंऽतर्मुहूर्तोऽप्यनिवृत्तिकरणकालात्संख्यातगुणापूर्वकरण कालात्संख्यातगुणः २ १ १ तत्र संज्वलनदेशघातिस्पर्धक विशुद्धिपरिणाम- १० स्थानानि शेषकषायसहचरिततत्सर्वघातिस्पर्धक संषलेशस्थानेभ्यो ऽसंख्यातैकभागमात्राण्यप्यंख्यात लोकमात्राणि । तत्राप्यनुकृष्टिजघन्यखण्डस्य जघन्यविशुद्धिपरिणामस्थानं जिनदृष्टोऽष्टांकः । ततस्तदुत्कृष्टमनंतगुणं । कुतः ? तस्योपर्यंनंतभागवृद्धिस्थानानि सूच्यंगुला संख्यातैकभागमात्राण्यतीत्य सकृदसंख्यातभागवृद्धिस्थानं । इमान्यपि तथा तावत्यतीत्य पुनरेकवारमावतितस्य चरमेऽसंख्यात भागवृद्धिस्थाने संख्यात भागवृद्धिस्थानं । इमान्यपि तथा सावंत्यतीत्य पुनरेकवारमावर्तितस्य चरमे संख्यात भागवृद्धिस्थाने संख्यातगुणित वृद्धिस्थानं । इमान्यपि तथा १५ तावत्यतीत्य पुनरेकवारमावर्तितस्य चरमे संख्यातगुणवृद्धिस्थाने असंख्यात गुणवृद्धिस्थानं । इमान्यपि तथा तावत्यतीत्य पुनरेकवारमावर्तितस्य चरमेऽसंख्यातगुणवृद्धिस्थानेऽनंत गुणवृद्धिस्थानानि । मिलित्वेमानि रूपाधिकसूच्यंगुला संख्यातस्य घनगुणितवर्गमात्राप्येकं षड्वृद्धिस्यानं एतानि तत्रासंख्यातलोकाः सन्तीति कारणात् । ततस्तद्वितीयखण्डस्य जघन्यविशुद्धिस्थानमनन्तगुणं अष्टांकत्वात् । एवं सर्वखण्डेषु स्वस्त्र जघन्यस्थानात्स्वस्वोत्कृष्टस्थानं ततोऽनंतरखण्डस्य जघन्यस्थानं चानन्तगुणमनन्तगुणं ज्ञातव्यं । तत्प्रथमखण्डस्य प्रथमखण्ड- २० चरमखण्डस्य चरमखण्डं च विनोपरितनखण्डपरिणामाः अघस्तनखण्डपरिणामैः सह यथासम्भवं सदृशा इत्ययं करण ेऽधःप्रवृत्तसंज्ञः स्यात् ॥ [मप्रमत्तसंयतः उपशमश्रेण्या रोहणनिमित्तं वा क्षपकश्रेण्यारोहणनिमित्तमषः प्रवृत्तकरणं करोति । तस्य कालों मुहूर्तोऽप्यनिवृत्तिकरणकालतः २१ संख्यातगुणानुर्वकरणकालात् २१ संख्यातगुणः २११ तत्र सम्भविसंज्वल - देश वाति स्पर्धक क्रोधादिकषाय विशुद्धिपरिणामस्यानान्यसंख्यात लोकमात्राणि । तानि च २५ संज्वलनक्रोधादिकषाय सर्वघातिस्पर्धक कषाय संक्लेशस्थानेभ्योऽसंख्या तक भागमात्राणि । तत्संज्वलनसर्वघाति तथा अप्रमत्त संयत गुणस्थानवर्ती उपशमश्रेणी अथवा क्षपकश्रेणी चढ़नेके लिए भी अधःप्रवृत्तकरण करता है । उसका भी काल अन्तर्मुहूर्त मात्र है । फिर भी अनिवृत्तिकरण के कालसे संख्यातगुणा काल अपूर्वकरणका है और उससे भी संख्यातगुणा काल अधःप्रवृत्तकरण क - १५९ ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy