SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका पशमसम्यग्दृष्टिगळु मेणु सासादनगुणस्थानमं पोद्दिदोडल्लियु ६ मितप्प भुजाकारबंधविकल्प संभवमक्कुं। मितु भुजाकारबंधविकल्पंगळे रडप्युवु । २ । अल्पतरबंधविकल्पंगळु दर्शनावरणदोळेरडप्पुर्व ते दोडे प्रथमोपशम सम्यक्त्वाभिमुखनप्प मिथ्यादृष्टिकरणत्रयमं माडियनिवृत्तिकरणकालमंतर्मुहूर्त चरमसमयदोळु नवप्रकृतिस्थानसं कटुत्तिईनंतरसमयदोळु असंयतदेशसंयताप्रमत्त. गुणस्थानत्रयदोळन्यतमगुणस्थानममों दं पोद्दि षट्प्रकृतिस्थानमं कट्टिदोडल्लियों दल्पतरबंध- ५ विकल्पमक्कु-। मुपशमश्रेणियोळागलु क्षपकश्रेणियोगागलपूर्वकरण गुणस्थान प्रथमभागचरमसमयदोळु षट्प्रकृतिस्थानमं कटुत्तिईनंतरसमयदोलु तन्न श्रेण्यारोहण द्वितीयभागप्रथमसमयदोळु निद्राप्रचलोन चतुःप्रकृतिस्थानमं कट्टिदोडल्लियुमो दल्पतरबंधविकल्पमफुमितल्पतर बंधविकल्पंगळ मरडप्पुवु । २॥ अवस्थितबंधविकल्पंगळु मूरप्पुर्व ते दोडे मिथ्यादृष्टियुं सासादनहुँ स्वस्थानंगळो नवप्रकृतिस्थानमं कटुतिपरल्लियो दवस्थितबंधविकल्पमक्कुं । मिश्रासंयत देश- १० संयतप्रमताप्रमत्तापूर्वकरणप्रथम भागवत्तिगळिवर्गळु स्वस्थानदोळ षट्प्रकृतिस्थानमं कटुत्तं षट्प्रकृतिस्थानमने कटुत्तिरलिदोंदु अवस्थितबंधमक्कु-। मपूर्वकरणं तन्न द्वितीयतृतीयचतुर्थपंचमषष्ठसप्तमभागंगळोळमनिवृत्तिकरण सूक्ष्मसांवरायगुणस्थानत्तिगळु स्वस्थानदोळु चतुःप्रकृतिस्थानमं कट्टि चतुःप्रकृतिस्थानमने कटुत्तिोडिदो दवस्थितबंधविकल्पमक्कुमितवस्थितबंधविकल्पंगळु मूरप्पुवु । ३ ॥ अवक्तव्यबंधविकल्पंगळे रडप्पुर्व ते दोडे अबंधकबंधोऽवक्तव्यबंधः १५ एंदितवक्तव्यबंधलक्षणमप्पुरिदमुपशांतकषायं दर्शनावरणमनेनुमं कट्टदे बंदु अवतरणदि सूक्ष्मकषायनागि तद्गुणस्थानप्रथमसमयदोळु चतुःप्रकृतिस्थानमं कट्टिदोडिदो दवक्तव्यबंधभेदमक्कुं मत्तमुपशांतकषायगुणस्थानतिबद्घायुष्यं दर्शनावरणमनेनुमं कट्टदै मरणमादोडे देवासंयतनागि षट्प्रकृतिस्थानमं कट्टिदोडिदो दवक्तव्यबंधभेदमकुमितेरडवक्तव्यबंधविकल्पंगळप्पुवु । २॥ इवक्के यथाक्रमदिदं संदृष्टि : दर्शनावरणस्थानंगळ मूरु ९।६।४। इवक्के भुजाकारबंधंगळे रडु | ४ | ६ | अल्पतरबंधंगळे रडु | ९ | ६ | अवस्थितबंधंगळु मूरु | ९ | ६ | ४ | अवक्तव्यबंधंगळे रडु । | 0 | |९|६|४| उपशमश्रेण्यवतरणदोळं मिश्रासंयत देशसंयत प्रमत्तसंयतरुगळ सासादनगुगस्यानमुमं मिथ्यादृष्टिगुणस्थानमं मेणु पोद्दिदोडं भुजाकारबंधमपुवु। उपर्युपरि गुणस्थानारोहणदोळल्पतरबंधमप्पुवु । स्वस्थानदोळवस्थितबंधमप्पुवुपशमश्रेण्यवतरणदोळं मरणदोळमवक्तव्यबंधंगळप्पुर्व दरिदु बंध २५ संभवासंभव प्रकारंगळनुक्तप्रकारदिदं विचारमं माडि मुंदयुं मोहादिगळोळु निश्चयिसुवुदु ॥ सूक्ष्मसांपरायचरमसमयपर्यंत चतुःप्रकृतिकमेव ॥४६०॥ करणके प्रथम भाग पर्यन्त छह प्रकृतिरूप स्थानको ही बाँधता है। उससे ऊपर सूक्ष्म साम्परायके अन्तिम समय पर्यन्त चार प्रकृतिरूप स्थानको ही बाँधता है ।।४६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy