SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ १२०३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका यिल्लि युगपत्संभविगळं प्रत्येकपदंगळे बुदु सहानवस्थायिगळं पिंडपदंगळे बुदु । अल्लि पूर्वोक्त पंचदश प्रत्येकपदंगलिंदं मेले मेले भव्याभव्यद्विक, गतियुं लिंग, क्रोधादियुं लेश्यगळु में बी विशति पदंगळु मिथ्यादृष्टियोल मेले मेलेयप्पुवु॥ पत्तेयाणं उवरिं भविदरदुगस्स होदि गदिलिंगे । कोहादिलेस्ससम्मत्ताणं रयणा तिरिच्छेण ।।८५९॥ प्रत्येकानामुपरि भव्येतरतिकस्य भवति गतिलिंगक्रोधादिलेश्या सम्यक्त्वानां रचना तिर्यग्रूपेण ॥ प्रत्येकपदंगळु पदिनय्दर मेले तिर्यग्रूपदिदं भव्याभव्यद्वयमकुं। गतिलिंगक्रोधादि कषायलेश्या सम्यक्त्वंगळ्गे रचनेगळु तिर्यग्रूपदिदमेयक्कुं। संदृष्टि मिथ्यादृष्टिगकु | कु | tव | च | अ | दा | ला| भो । उ | वी | मि | अ अ अ | जी | भ | न | स्त्री | क्रो | कृ| | अ | ति| पु | मा |नी म न मायाक | लो। पो तदुपरि पिंडादानि पंचैव । तानि तु भव्येतरद्वयं गतिः लिगं क्रोधादिः लेश्या चेति । इत्येतानि १० विशतिपदानि खल मिथ्यादृष्टादूर्ध्वरूपेण स्थाप्यानि ॥८५८॥ सर्वत्र प्रत्येकपदानामुपरिस्थितानां भव्याभव्ययोः गतीनां लिंगानां क्रोधादिकषायागां लेश्यानां सम्यक्त्वानां च रचना तिर्यग्रूपेण कार्या भवन्ति ॥८५९।। उन पन्द्रह प्रत्येक पदोंके ऊपर मिथ्यादष्टिमें पिण्डपद पाँच ही हैं, भव्य-अभव्य दोनों, गति, लिंग, क्रोधादि और लेश्या। ये बीस पद मिथ्यादृष्टिमें ऊपर-ऊपर स्थापित करो।१८५८॥ १५ ___सर्वत्र प्रत्येक पदोंके ऊपर स्थापित भव्य, अभव्य, गति, लिंग, क्रोधादि कपाय, लेश्य। और सम्यक्त्वकी रचना तियग् रूपसे बराबरमें करना चाहिए ।।८५९।। विशेषार्थ-नीचे तो प्रत्येक पद ऊपर लिखना चाहिए। उनके ऊपर मूल पिण्डपद ऊपर-ऊपर लिखना चाहिए। कु । कु । वि । च । अ । दा । ला । भो । उ । वी। मि । अ । अ । अ। जी। २० भ | न । स्त्री। क्रो। कृ अ | ति | पु.| मानी म । न. | मा.। क दे । ० लो | ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy