SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ १९८८ गो कर्मकाण्डे झपकरोळु यथाक्रमदिदं पेन्दपेमेंदु पेळ्दपरु : पुव्वे पंचणियट्टी सुडुमे खीणे दहाण छब्बीसा । तत्तियमेत्ता दस अड छच्चदुचदु चदु य एगूणं ॥८४२।। पूर्वे पंचानिवृत्तिषु सूक्ष्मे क्षीणकषाये दशानां षड्विंशतिः । तावन्मानं दशाष्टषट्चतुश्चतु५ श्चतुश्चैकोनं ॥ पूर्वे द्वितीयानिवृत्तिकरणापेयिदं पूर्वमप्पपूर्वकरणगुणस्थानदोळु क्षपकापूर्वकारणनोळ दशानां षड्विंशतिः इन्नूररुवत्त एकोनं वो दु गुंदुगुं । २५९ ॥ पंचानिवृत्तिषु अनिवृत्तिकरणगुणस्थानदोळु क्षपकानिवृत्तिकरणपंचभागंगळोळ प्रथमभागानिवृत्तिकरणनोळ तावन्मात्रमेकोनं वशषड्विशतियोळोदुगुंदिदनितयक्कुं । २५९ ॥ द्वितीयभागानिवृत्तिकरणक्षपकनोळ दशवशकोंनं १० दशप्रमितदशंगळोळोदुकुंदुगुं। ९९ ॥ तृतीयभागानिवृत्तिक्षपकनोळु दशाष्टकोन दशप्रमिताष्टक दोनों दुगंदुगुं । ७९ ॥ चतुर्थभागानिवृत्तिकरणक्षपकनोळ वशषडेकोनं दशप्रमितषट्कंगळोळोंदुगुदुग। ५९ ॥ पंचमभागानिवृत्तिकरणक्षपकनोळ दशचतुरेकोनं दशप्रमितचतुष्कदोळो दुगुंदुगुं। ३९ ॥ सूक्ष्मसांपरायक्षपकनोळु दशचतुरेकोनं दशमितचतुष्कमेकोनमक्कुं । ३९ । क्षीणकषायनोळ दशचतुश्चैकोनं दशप्रमितचतुष्कमो दुर्गदुगं । ३९ ॥ उवसामगेसु दुगुणं रूवहियं होदि सत्त जोगिम्मि । सत्तेव अजोगिम्मि य सिद्धे तिण्णेव भंगा हु ॥८४३॥ उपशमकेषु द्विगुणं रूपाधिकं भवति सप्तयोगिनि। सप्तैवायोगिनि च सिद्ध त्रीण्येवं भंगाः खलु ॥ उपामकापूर्वकरणादि नाल्कु गुणस्थानंगळोळ क्षपकापूर्वादिचतुर्गुणस्थानदोळ पेन्द २० भंगंगळं द्विगणिसि लब्धदोळेकरूपं कूडिदोडुपशमकरुगळ नाल्वग्गं स्थानभंगंगळप्पुवु । अल्लि अपूर्वकरणोपशमकंगे अपूर्वकरणक्षपकन भंग २५९ । मिव द्विगुणिसि २५९ । २ लब्धदोळेकरूपं क्षपकेषु यथाक्रमं वक्ष्ये ॥८४१॥ अपूर्वकरणे अनिवृत्तिकरणपंचभागेषु सूक्ष्मसाम्पराये क्षोणकषाये चेत्यष्टसु क्षपकेषु भंगाः क्रमेण दशगुणा षड्विंशतिरेकोना २५९ । पुनश्च तावन्तः २५९ । दशगुणा दशैकोनाः ९९ । दशगुणा अष्टावे कोनाः ७९ । २५ दशगुणा षडेकोनाः ५९ । दशगुणाश्चत्वार एकोनाः । ३९ । दशगुणाश्चत्वार एकोनाः ३९ दशगुणाश्चत्वार एकोनाः ३९ भवन्ति ।।८४२॥ उपशामकेषु चतुषु खलु तदेव क्षपकचतुष्कोक्तं भंगप्रमाणं द्विगुणं रूपाधिकं स्यात् । सयोगे सप्त । सौ नौ होते हैं । क्षपक श्रेणीमें क्रमसे कहते हैं ॥८४१॥ अपूर्वकरण, अनिवृत्तिकरणके पाँच भाग, सूक्ष्म साम्पराय, और क्षीण कषाय इन आठ ३० क्षपकोंमें भंग क्रमसे दो सौ उनसठ, दो सौ उनसठ, निन्यानबे, उन्यासी, उनसठ, उनतालीस, उनतालीस उनतालीस होते हैं ।।८४२।। उपशम श्रेणीके चार गुणस्थानों में, क्षपक श्रेणीके चार गुणस्थानोंमें जितने भंग कहे हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy