SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका तत्थावरणजभावा पणछस्सत्तेव दाणपंचैव । अयदचउक्के वेदगसम्मं देसम्म देसजयं ॥ ८२५॥ तत्रावरणजभावाः पंच षट्सप्तैव दानपंचैव । असंयतचतुष्के वेदकसम्यक्त्वं देशसंयते देशसंयमं ॥ मुं पेद क्षायोपशमिक भावंगळ ज्ञा ४ । द ३ । अ ३ । दा ५ वे १ । स रा १ । देश १ | ५ यती पदिने टुं भावंगळो युगपदेक समय संभविगळ । तत्र आ मिथ्यादृष्टिद्वय मिश्रत्रयप्रमत्तसप्तकदोल क्रमदिदं मिथ्यादृष्टिसासादनरुगळोळ, अज्ञानत्रितयमुं चक्षुर्द्दर्शनमचक्षुर्द्दर्शनमेव आवरणभावंगलुपंचप्रमितंगळप्पुवु । मि ५ । सा ५ ॥ मिश्रत्रयदोळ, मतिश्रुतावधित्रयमुं चक्षुरचक्षुरवधिदर्शनत्रय मुतिावरणजभावंगळारवु । मि६ । अ ६ । वे ६ । प्रमत्तसप्तकदोळ मत्यादिचतुर्ज्ञानंगळं दर्शनत्रितयमुमितावरणजभावंगळेळप्पुवु । प्र७ । अ७ । अ ७ ॥ अ ७ । सू ७ । उ ७ । क्षी १० ७ । दानपंचैव इल्लि मिथ्यादृष्ट्यादियागि क्षीणकषायगुणस्थानपय्र्यंतं दानादिपंचक मुमप्पुवधुदरिदं कूडिकोळुत्तं विरलु मि १० । सा १० । मि ११ । मि १ । अ ११ । दे ११ । प्र १२ । अ १२ । अ १२ । अ १२ । सू १२ । १२ । क्षी १२ । असंयतचतुष्के वेदकसम्यक्त्वं देशसंयते देशसंयम दितु पेळपट्टुपुर्दारिदं वेदकसम्यक्त्वमन संयतादिनालकु गुणस्थानंगळोळ कूडिको बुदु । देशचारित्रमं देशसंयतनोळ, कूडिकों बुदु ॥ मत्तं : १५ रागजमं तु पत्ते इदरे मिच्छादिजेठाणाणि । वेभंगेण विहीणं चक्खुविहीणं च मिच्छदुगे ||८२६ ॥ रागयमस्तु प्रमत्ते इतरस्मिन् मिथ्यादृष्ट्यादिज्येष्ठस्थानानि । विभंगेन विहीनं चक्षुव्विहीनं च मिथ्यादृष्टिद्वये ॥ सरागचारित्रमं प्रमत्तसंयतनोळमप्रमत्तसंयतनोळं कूडिकोळुत्तं विरलु मिथ्यादृष्टिगुण- २० स्थानंगळोळेल्लं क्षायोपशमिकभावंगळोळोकसमयदोत्र युगपत्संभविसुव ज्येष्ठस्थानर्मल्ला गुणस्थानं ११६७ तत्र स्थानत्रये क्षायोपशमिकेष्वावरणजभावा मिथ्यादृष्ट्यादिद्वये व्यज्ञानाद्यद्विदर्शनानि । मिश्रत्रये आद्यविज्ञानत्रिदर्शनानि । प्रमत्तसप्तके तानि च मनः पर्ययश्च । क्षीणकषायान्तं दानादयः पंच | असंयतादिचतुष्के वेदकसम्यक्त्वं । देशसंयते देशसंयमः ||८२५ ।। तु - पुनः प्रमत्ते अप्रमत्ते च सरागचारित्रं तेन क्षायोपशमिकभावज्येष्ठस्थानानि मिथ्यादृष्टया दिवि - २५ उक्त तीनमें क्षायोपशमिकके ज्ञानावरण-दर्शनावरणके निमित्तसे होनेवाले भाव मिथ्यादृष्टि और सासादनमें तीन अज्ञान दो दर्शन ये पाँच हैं। मिश्रादि तीनमें आदिके तीन ज्ञान तीन दर्शन हैं । प्रमत्तादि सात में मन:पर्यय सहित चार ज्ञान तीन दर्शन हैं 1 दानादि पाँच भाव मिध्यादृष्टिसे क्षीणकषायपर्यन्त हैं । वेदकसम्यक्त्व असंयत आदि चार में देश संयम देशसंयत गुणस्थान में है ||८२५|| ३० सरागचारित्र प्रमत्त- अप्रमत्तमें है । इनको यथासम्भव मिलानेपर मिध्यादृष्टि से क्षीण - १. गुणस्थानमं कुरुत्तु । क - १४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy