SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ११६५ मिथ्यादृष्टित्रये मिथ्यादृष्टिसासावनमिश्ररुगळेब मूरुं गुणस्थानंगळोळु प्रत्येकं मिश्रौदयिकपारिणामिक ब मूरुं भावंगळु संभवंगळु असंयतदेशसंयतप्रमत्ताप्रमत्तरुमुपशमकापूर्वानिवृत्ति सूक्ष्मसांपरायोपशांतकषायरुगळ क्षपकापूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायक्षीणकषायरुगळुमेंब मूरडेय नाल्करोळं सयोगकेवलिभट्टारकं अयोगकेवलिभट्टारकरुगळे बेरडेडेयोळं सिद्धपरमेष्टियोळं क्रमदिदं मूलसंभवभावंगळु त्रिक, पंच पच चतुःत्रिद्विप्रमितंगळु मुंपेन्दुवेयकुं। मिथ्यादृष्टि- ५ त्रयदोळ मि । और पा । असंयतचतुष्टयदोळ उ । क्षा । मि। औ। पा। उपशमचतुष्कदो उ। क्षा। मि । औ ।पा। क्षपकचतुष्कदोलु क्षा। मि । औ।पा। सयोगायोगरोळु क्षा। औ। पा। सिद्धरोळ क्षा । पा॥ तत्थेव मूलभंगा दस छव्वीसं कमेण पणतीसं । उगवीसं दस पणगं ठाणं पडि उत्तरं बोच्छं ॥८२२॥ तत्रैव मूलभंगा वश षड्विंशति क्रमेण पंचत्रिंशत् । एकानविंशतिः दश पंचकं स्थानं प्रत्युत्तरं वक्ष्यामि ॥ ___ तत्रैव तन्मिभ्यादृष्टित्रितयाविस्थानकंगळोळु मूलभंगा मूलभावंगळ परस्परसंयोगभंगंगळु मुंपेन्दत मिथ्यादृष्टयाविगुणस्थानत्रितयदोळ प्रत्येकं वश पत्तु। असंयतादिगुणस्थानचतुष्टयदोळ प्रत्येकं परस्परसंयोगजनितंगळ षडविंशतिः षड्विंशतिगळप्पुवु । उपशमकचतुष्टयदोळु प्रत्येकं १५ परस्परसंयोगभंगंगळ पंचत्रिंशत् । पंचत्रिंशत्प्रमितंगळप्पुवु । क्षपकचतुष्टयदोळ प्रत्येक एकान्नविंशतिप्रमितंगळप्पुवु । सयोगायोगकेवलिद्वयदोळु प्रत्येकं परस्वसंयोगभंगगळ क्श। दशप्रमितंगळप्पुवु । सिद्धपरमेष्टियोळु परस्वसंयोगभंगंगळु पंच पंचप्रमितंगळप्पुवु ॥ स्थानं प्रतिगुणस्थानमं कुरुत्तु भंगंगळनुत्तरं उत्तरभावंगळोळु पेळदपरं : मिथ्यादृष्टयादित्रये असंयताद्युपशमकापूर्वकरणादित्रिचतुष्केषु सयोगद्वये सिद्धे च क्रमेण मूलसम्भव- २० भावास्त्रयः पंच पंच चत्वारस्त्रय द्वो भवन्ति ॥८२१॥ तथैवोक्तषस्थलेषु क्रमेण मूलभंगाः दश षड्विंशतिः पंचविंशत् एकानविंशतिः दश पंच भवन्ति ॥८२२॥ अथ गुणस्थानं प्रति उत्तरभावान् वक्ष्ये मिथ्यादृष्टि आदि तीनमें, असंयत आदि चारमें, उपशमश्रेणीके चारमें, क्षपकश्रेणीके चारमें, सयोगी आदि दोमें, सिद्धोंमें क्रमसे मूलभाव तीन, पाँच, पाँच, चार, तीन, २५ दो हैं ।।८२१॥ __उक्त छह स्थानोंमें क्रमसे मूल भंग दस, छब्बीस, पैंतीस, उनतीस, दस, पाँच हैं ।।८२२॥ आगे गुणस्थानों में उत्सरभावोंको कहेंगे Maharana १. म गलु पंच। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy