SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ५ ११२४ गो० कर्मकाण्डे बंधमक्कुमा प्रत्ययंगळवाडर्व दोडे मिश्रकद्वितीयमुपरितनद्विकं च मित्रं विरमणेन मिश्रकं मिश्रकं च । द्वितीयं चाविरमणं तन्मिश्रकद्वितीयं । विरतियोकूडिदविरमणमुं कषायमुं योगमुमितु त्रिप्रत्ययंगळमुळ बंधं देशसंयतनोळक्कुमं बुवत्थं ॥ वरिल्लपचये पुण दु पच्चया जोगपच्चओ तिन्हं । सामण्णपच्चया खलु अट्टण्णं होंति कम्माणं ॥ ७८८ ॥ उपरितनपंचके पुनद्वौ प्रत्ययौ योगप्रत्ययस्त्रयाणां । सामान्यप्रत्ययाः खल्वष्टानां भवंति कर्मणां ॥ देश संयतनदं मेलणवेदुं गुणस्थानंगळोळु कषाययोगगले बी द्विप्रत्ययंगळेयप्पुवु । मेलणुपशांतकषायक्षीणकषायस योगकेवलिगळे ब मूरुं गुणस्थानंगळो योगप्रत्ययमो देवकुमित १० सामान्यचतुष्प्रत्यंगळे टुं कम्मंगळेयप्पुवु स्फुटमागि । संदृष्टि । मि ४ । सा ३ । मि ३ । अ ३ । दे ३ । २ । अ २ । अ २ । अ २ । सू २ । उ १ । क्षी १ । स १ । अ ० ॥ अनंतरं गुणस्थानंगळोऴत्तरप्रत्ययंगळं गायाद्वर्यादिवं पेवपरु :-- पणवण्णा पण्णासा तिदालछादाल सत्ततीसा य । चदुवीसा बावीसा बावीसमपुव्वकरणोति ॥ ७८९॥ १५ पंचपंचाशत् पंचाशत् त्रिचत्वारिंशत् षट्चत्वारिंशत् समत्रंशत् चतुव्विशतिर्द्वाविंशतिविंशतिर पूर्वकरणपर्यंतं ॥ धूले सोलस पहुडी एगूणं जाव होदि दस ठाणं । सुमादिसु दस णवयं णवयं जोगिम्मि सत्तेव ॥ ७९०॥ स्थूले षोडशप्रभृत्येकानं यावद्भवति दशस्थानं । सूक्ष्मादिषु दशनवकं नवकं योगिनि २० सप्तैव ॥ विरमणेन मिश्रमविरमणं कषायो योगश्चेति ॥ ७८७ || पुनः उपरितनेषु पंचसु द्वौ द्वौ प्रत्ययो तो योगकषायो । उपशान्तकषायादिषु एको योगप्रत्ययः । इत्येवं खलु सामान्यप्रत्यया अष्टकर्मणां भवन्ति ॥ ७८८ ॥ अथोत्तरप्रत्ययान् गुणस्थानेषु गाथाद्वयेनाहु तीनही कारण है । इतना विशेष है कि योग कषायके साथ अविरति विरतिसे मिली २५ हुई है || ७८७|| ऊपरके पाँच गुणस्थानोंमें योग और कषाय दो ही प्रत्यय हैं । उपशान्त कषाय आदि तीन में एक ही प्रत्यय योग है। इस प्रकार गुणस्थानों में आठ कर्मोंके कारण सामान्य प्रत्यय हैं ||७८८|| मि. सा. | मि. अ. | दे. ४ | ३ .३ | ३ | ३ Jain Education International प्र. अ. अ. अ. सू. | उ. । क्षी. २ | २ २ २ २ ।१ । १ आगे उत्तर प्रत्ययको गुणस्थानों में कहते हैं For Private & Personal Use Only स. अ. १ /० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy