SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०९५ द्वानवतिसत्वस्थानाधिकरणदोळेकत्रिंशत्प्रकृतिस्थानं पोरगागि शेषसप्तस्थानंगळं बंधगळप्पुवु । एकविंशतिस्थानमादियागेकत्रिंशत्प्रकृतिस्थानावसानमाद नवस्थानंगळुदयंगळप्पुवु । संदृष्टिः -सत्व ९२। बं २३ । २५ । २६। २८ । २९ । ३० । १॥ उ २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१॥ इगिणउदीए बंधा अडवीसं तिदयमेक्कयं चुदओ। तेणउदि वा णउदीबंधा बाणउदीयं व हवे ॥७५६॥ एकनवत्यां बंधा अष्टाविंशति त्रितयमेककं चोदयस्त्रिनवतिवनवतिबंधा द्वानवतिवद् भवेत् ॥ एकनवतिसत्वस्थानाधिकरणदोळष्टाविंशत्यादि त्रिस्थानंगळमेकप्रकृतियुमितु चतुःस्थानगळु बंधमपुवु । उदयस्थानंगळु त्रिनवतिसत्वस्थानदोळ पेळद समस्थानंगळप्पुवु। संदृष्टि - सत्व ९१ । बं २८ । २९ । ३० । १॥ उ २१ । २५ । २६ । २७ । २८ । २९ । ३०॥ नवति सत्वस्थाना- १० धिकरणदोळ बंधस्थानंगळु द्वानवतिसत्वस्थानदो पेळद त्रयोविंशत्यादिसप्तस्थानंगळप्पुषु ॥ उवयस्थानंगळं मुंवण सूत्रवोळु पेळवपरु : चरिमदुवी सुणुदओ तिसु दुसु बंधा छ तुरियहीणं च । वासीदी बंधुदया पुव्वं विगिवीसचत्तारि ॥७५७॥ चरमद्वविंशत्यूनोवयास्त्रिषु द्वयोब्बंधाः षट्तुरीयहीनं च । घशोत्यां बंधोदयाः पूर्वववेक- १५ विशतिवत्वारि॥ नवतिसत्वस्थानदोळुवयस्थानंगळु चरमद्विस्थानोवयमुं विशतिस्थानोदयमुमितु त्रिस्थान रहितमागि सर्वोदयस्थानंगळप्पुवु । संदृष्टिः-स ९० : बं २३ । २५ । २६ । २८ । २९ । ३० । १ । उ २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ ॥ त्रिषु शब्ददिदमष्टाशीति चतुरशीतिसत्वस्थानद्वयवोळमी पेळदुदयस्थानंगळु नवनवंगळेयप्पुवु । वंगस्थानंगळु षट् त्रयोविंशत्यादि २० द्वानवतिके बन्धस्थानान्येकत्रिंशत्क बिना शेषाणि सप्त । उदयस्थानान्येकविंशतिकादीन्यकत्रिशकान्तानि नव ॥७५५॥ एकनवतिके बन्धस्थानान्यष्टाविंशतिकादीनि त्रीण्येककं च । उदयस्थानानि त्रिनवतिकोक्तानि सप्त । नवतिके बन्धस्थानानि द्वानवतिकोक्तानि सप्त ।।७५६॥ उदयस्थानानि चरमद्वयेन विंशतिकेन वोनसर्वाणि । त्रिषु शब्देनाष्टाशीतिकचतुरशीतिकथोरप्यमून्येव २५ बानबेके सत्त्वस्थानमें बन्धस्थान इकतीसके बिना शेष सात हैं । उदयस्थान इक्कीससे इकतीस पर्यन्त नौ हैं ॥७५५।। इक्यानबे के सत्त्वस्थानमें बन्धस्थान अठाईस आदि तीन और एक ऐसे चार हैं। उदयस्थान तिरानबेकी तरह सात हैं। नौवेंके सत्त्वस्थानमें बन्धस्थान बानबेकी तरह सात हैं ॥७५६॥ उदयस्थान अन्तके दो और बीसके बिना सब नौ हैं। 'तिसु' अर्थात् अठासी और चौरासीके सत्त्वस्थानमें भी ये ही नौ उदयस्थान हैं। अठासी-चौरासीमें बन्धस्थान तेईस क-१३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy