SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १०८५ संभविवरदं । धर्म्म योळसंयतंगे उ२८ । बं २९ । म । ३० । म तीत्थं । सत्व । ९२ । ९१ । ९० ॥ वंशे मेघेगळ मिथ्यादृष्टियो उ २८ । नं २९ । ति । म । ३० । ति । उ । स ९२ । ९० ।। तत्रत्यसासावन मिश्ररुगोळ, तदष्टाविशतिस्थानोदयं संभविसदु । तत्रत्यासंयतसम्यग्दृष्टिर्ग उ २८ । ३० । म । सीत्थं । स ९१ ॥ ५ अंजनारिष्टे मघविगळोळ, मिध्यावृष्टिग उ२८ । बं २९ । ति । म । ३० । ति उ । स ९२ । ९१ ।। तत्रत्यसासादन मिश्रासंयतग्र्गीयष्टाविंशतिस्थानोदयं संभविसदु । माघवियो मिध्यावृष्टिर्ग उ २८ । बं २९ । ति । ३० । ति उ । सः ९२ । ९० ॥ तत्रत्यसासादनमिश्रा संयतरगोळी यष्टाविंशतिस्थानोदयं संभविसदु । तिर्य्यग्गतियोळ, मिथ्यादृष्टिर्ग शरीरपर्थ्याप्तियोळ उ २८ । बं । २३ | २५ | २६ । २८ । २९ । ३० । स ९२ । ९० । ८८ । ८४ ॥ तत्रत्यसासादनमिरगळोळीयष्टाविंशतिस्थानोदयं संभविसतु । तद्गतिजासंयतंगे उ २८ । बं २८ । दे । स ९२ । १० ९० । तिर्य्यग्वेश संयतंगीयष्टाविंशतिस्थानोदयं संभविसकु । मनुष्यगतियोळ, शरीरपर्य्याप्तिकाल - बोळ, मिध्यादृष्टि ज २८ | बं २३ | २५ | २६ | २८ । २९ । ३० । स९२ । ९० । ८८ । ८४ ॥ तत्सा सावनमोळ मिश्रनोळमष्टाविंशतिस्थानोवयं संभविसदु । तत्रत्यासंयतंगे उ २८ । बं २८ ॥ वे । २९ । वे तीर्थं । स ९३ । ९२ । ९१ । ९० ॥ मनुष्यदेशसंयतनोळीयष्टाविंशतिस्थानोवयं ३०, ति उ, स९२, ९० । नात्रं कनवतिकसत्त्वं तत्र गंतुस्तत्सत्त्वस्य सम्यक्त्वात्यजनात् । न सासादनमिश्रयोः । १५ असंयते उ २८, बं २९ म, ३० मती । स ९२, ९१, ९० । वंश मेघयोमिथ्यादृष्टी उ २८, बं २९ तिम, ३० वि उ स ९२, ९० । न सासादन मिश्रयोः । असंयते । उ २८, ३० म, ती, स९१ | अंजनादित्रये मिथ्यादृष्टी उ २८, २९, तिम, ३० ति उ स ९२, ९० । न सासादनादी । माघव्यां मिथ्यादृष्टी उ २८, बं २३, २५, २६, २८ति, ३० ति उ स ९२९० । न सासादनादी । तिर्यग्गती मिथ्यादृष्टौ उ २८, बं २३, २५, २६, २८, २९, ३०, स९२, ९०, ८८, ८४ । न सासादनमिश्रयोः । असंयते उ २८, बं २८ दे, स ९२, ९० । न देशसंयते । मनुष्यगती मिथ्यादृष्टौ उ २८, बं २३, २५, २६, २८, २९, ३०, स९२, २० सासादन. मित्रमें अठाईसका उदय नहीं होता । असंयतमें बन्ध मनुष्य सहित उनतीसका या मनुष्य तीर्थयुत् तीसका है। सत्त्व बानबे, इक्यानबे, नब्बेका है। वंशा मेघा में मिध्यादृष्टी में बन्ध तिथंच मनुष्य सहित उनतीसका या तियंच उद्योत सहित तीसका है । सत्व बाबे नब्बेका है । सासादन मिश्रमें नहीं है। असंयतमें बन्ध मनुष्य तीर्थयुत् तीसका और सत्व इक्यानबे का है। अंजनादि तीन में मिध्यादृष्टि में बन्ध तिथंच मनुष्य सहित उनतीसका या तियं उद्योत सहित तीसका है। सत्व बानबे - नब्बेका है । सासादन आदिमें अठाईसका उदय नहीं है । तियंच में अटाईसके उदय में मिध्यादृष्टिमें बन्ध तेईस, पच्चीस, छब्बीस, अठाईस, तीस, तीसका है। सत्व बानबे - नब्बे, अठासी, चौरासीका है। सासादन मिश्रमें ऐसा उदय नहीं है । असंयतमें बन्ध देवसहित अठाईसका सत्व बानबे - नब्बेका है । देशसंयत में अठाईसका उदय नहीं है । ३० मनुष्यगति मिथ्यादृष्टिमें बन्ध तेईस, पच्चीस, छब्बीस, अठाईस, उनतीस, तीसका है । सत्व बानबे, नब्बे, अठासी, चौरासीका है । सासादन मिश्र में उदय नहीं है । असंयत में Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy