SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृति जीवतत्त्वप्रदोपिका सत्तं विणउदिपहुडी सीदंता अट्ठसत्तरी य हवे । चवीसे पढमतियं णववीसं तीसयं बंधो ॥७४८ ॥ सत्वं त्रिनवति प्रभृत्यशोति अंतान्यष्टसप्ततिश्च भवेत् । चतुव्विशत्यां प्रथमत्रयं नर्वावशतित्रिशच्च बंधः ॥ ५ त्रिनवति प्रभृत्यशीत्यंत मावष्टसप्ततियं सत्यमक्कुं । उ २१ । बं २३ । २५ । २६ । २८ । २९ ॥ ३० । स ९३ । ९२ । ९१ । ९० । ८८ । ८४ । ८२ । ८० । ७९ ।। चतुव्विशत्युदयस्थानवोळ बंधस्थानंगळु प्रथमत्रयमुं नववंशतित्रिंशत् स्थानमुमप्वु ॥ सत्वस्थानंगळं पेदपदः । - बाणउदी उदिचऊ सत्तं पणछस्सगट्ठणवबीस । बंधा आदिमछक्कं पढमिल्लं सत्तयं सत्तं ॥७४९ ॥ १०७३ द्वानवतिर्भवतिचतुःसत्वं पंचषट्सप्ताष्टनवविंशत्यां । बंधः आदिमषट्कं प्रथमतन सप्तकं १० सत्वं ॥ द्वानवतियं नवति चतुःस्थानंगळं सत्वमक्कु । उ २४ । बं २३ | २५ | २६ । २९ । ३९ । सत्व ९२ । ९० । ८८ । ८४ । ८२ ॥ पंचविशतिषड्वशति सप्तविंशति अष्टाविंशतिनवविंशत्युवयस्थानंगळोळ बंघस्थानं गळ त्रयोविंशत्याविषट्स्यानं गळ, प्रत्येकमप्पुवल्लि पंचविंशतिस्थानोदयदोळ, प्रथमतन सप्तस्थानंगळ. सत्वमकुं । उ २५ । मं २३ । २५ | २६ । २८ । २९ । ३० ।। स ९३ । ९२ । ९१ । ९० । ८८ । १५ ८४ । ८२ ।। षड्विंशत्या वयस्थानंगळोळ, सत्वंगळ पेव्वपर | ते व सगसदरिजुदा आदिमछस्सीदि अट्ठसदरीहिं । णवसत्तसत्तरीहिं सीदिचउक्केहि सहिदाणि ॥७५०॥ तानि नवसप्तसप्ततियुतानि आदिमषडशीत्यष्टसमत्या । सहितानि ॥ सत्त्वं त्रिनवतिकादीन्यशीतिकान्तान्यष्टसप्ततिकं च स्यात् । चतुर्विंशतिके बन्धः प्रथमत्रयं नवविंशतिकं त्रिशत्कं च ॥७४८ ॥ Jain Education International नवसप्तसप्तत्याशी तिचतुभिः सत्वं द्वानवतिकं नवतिकादिचतुष्कं च । पंचषट्सप्तष्टनवा प्रविशतिकेषु बन्धस्त्रयोविंशतिकादीनि षद्, सत्त्वं पंचविशति के आद्य सप्तकं ।। ७४९ । सत्त्व तिरानबेसे अस्सी पर्यन्त तथा अठहत्तरका होता है। चौबीसके उदय में बन्ध २५ प्रथम तीन, उनतीस, तीस ऐसे पाँच हैं ॥ ७४८।। सत्त्व बानबे और नब्बे आदि चारका है। पच्चीस, छब्बीस, सत्ताईस, अठाईस, उनतीसके उदयमें बन्ध तेईस आदि छहका है। और सत्व पच्चीस में आदिके सातका है ॥ ७४९ ॥ For Private & Personal Use Only २० www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy