SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ५ १५ २० १०४४ ३० भव्य मार्गर्णय सर्व्वबंधस्थानंगळं सर्वोदयस्थानंगलं सर्व्वसस्वस्थानंगळ मप्पुवु । ७ संदृष्टि : - भव्य बं ८ । उ १२ । स १३ । बं २३ । २५ । २६ । २८ । २९ । ३० । ३१ । १ । उ २० । २१ । २४ । २५ । २६ । २७ । २८ । २९ । ३० । ३१ । ९ । ८ । स ९३ । ९२ । ९१ । ९० । ८८ । ८४ । ८२ । ८० । ७९ । ७८ । ७७ । १० १९ ॥ अभव्यमार्गणेयोळ, बंधोदयस्थानंगळविरतियोळ, पेद त्रयोविंशत्यादि षट्स्थानंगल मेकविंशत्यादिनवोदयस्थानंगळ, मप्पुवु । तु मर्त्त सत्त्वं सत्त्वस्थानंगळ, नवत्यादि चतुःस्थानंगवु । बंद आहारद्वययुतत्रिंशत्प्रकृतिबंधभेदम मिल्लुद्योतयुतत्रिंशत्प्रकृतिस्थानमे संभविसुगु में बुदत्थं ॥ संदृष्टि ७ अभव्य बं ६ । उ ९ । स ४ । बं २३ | २५ | २६ । २८ । २९ । ३० । उ २१ । २४ । २५ । १० २६ । २७ । २८ । २९ । ३० । ३१ ॥ स ९० । ८८ । ८४ । ८२ ॥ श्रुतमिवोपशमे बंधः उपशमसम्यक्त्व दो बंधस्थानंगळु श्रुतज्ञानदोळपेळ्दष्टाविंशत्यादिपंचस्थानं गळप्पुवु ॥ उदयसत्वस्था नंगळं पेळदपरु : गो० कर्मकाण्डे ܒ उदया इगिपणवीसं णववीसतियं च पढमचउसत्तं । उवसम इव बधंसा वेदगसम्मे ण इगिबंधो || ७३३।। उदयाः एकपंचविंशतिर्नवविंशतित्रिकं प्रथमचतुः सत्वमुपशमवबंधांशाः वेदकसम्यक्त्वेकैकबंधः ॥ आ उपशमसम्यक्त्व दोदयस्थानंगळेकविंशतियुं पंचविंशतियुं नववंशतित्रितय मुमक्कुं । सत्वस्थानंगळु त्रिनवत्यादिचतुः स्थानं गळप्पुवु । संदृष्टि-उपशमसम्यक्त्व बं५ । उ ५ । स ४ । बं २८ । २९ । ३० । ३१ । १ ।। उ २१ । २५ । २९ । ३० । ३१ । स ९३ । ९२ । ९१ ॥ ९० ॥ वेदकसम्यक्त्वे वेदकसम्यक्त्वबोळ उपशमवदुबंधांशाः उपशमसम्यक्त्वदो पेळद अष्टाविंशत्यादि पंचबंधस्थानंगळप्पुवु । अवरोळेक प्रकृतिबंधस्थानमिल्ल | शेषचतुब्बंधस्थानंगळप्पुव । त्रिनपत्यादिचतुः सत्वस्थानंगळप्पुव ॥ उदयस्थानंगळं पेदपरु : 1 भव्यमार्गणायां बन्धोदय सत्त्वस्थानानि सर्वाणि । अभव्यमार्गणायां बन्धोदयस्थानान्यविरत्युक्तानि । तु पुनः सत्वस्थानानि नवतिकादीनि चत्वारि । बन्धे नाहारद्वययुतं त्रिंशत्कमुद्योतयुतमेव स्यादित्यर्थः । २५ सम्यक्त्वमार्गणायां उपशमे बन्धस्थानानि श्रुतज्ञानवत् ॥७३२ ॥ उदयस्थानान्येक पंचाग्रविशतिके द्वे नवविंशतिकादित्रयं च । सत्त्वस्थानानि त्रिनवतिकादीनि चत्वारि, Jain Education International भव्य मार्गणा में बन्ध उदय सरवस्थान सब ही हैं। अभव्य मार्गणामें बन्ध और उदयस्थान तो असंयतकी तरह हैं सत्त्वस्थान नब्बे आदि चार हैं । बन्धमें आहारकद्विक सहित तीसका बन्ध नहीं है, उद्योत सहित तीसका बन्ध है इतना विशेष है । सम्यक्त्वमार्गणा उपशम सम्यक्त्व में बन्धस्थान श्रुतज्ञानवत् हैं ॥७३२ || उदयस्थान इक्कीस, पच्चीस ये दो और उनतीस आदि तीन हैं । सत्त्वस्थान तिरानबे आदि चार हैं । वेदक सम्यक्त्व में बन्ध और सत्व तो उपशम सम्यक्त्व के समान हैं किन्तु For Private & Personal Use Only 1 www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy