SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ १०३४ गो० कर्मकाण्डे इगिछक्कडणववीसं तीसदु चउवीसहीणसव्वुदया। णउदिचऊ वाणउदी एगे वियले य सव्वयं सयले ॥७१६।। एकपडष्टनवविंशतित्रिंशवयं चतुम्विशतिहीन सोक्याः । नवति चत्वारि द्वानवतिरेकेंद्रिये विकले च सव्वं सकलेंद्रिये ॥ विकलेंद्रियवोदयस्थानंगळु एकषडष्टनवविंशति प्रकृतिस्थानंगळं त्रिंशदेकत्रिंशत्कंगळु कूडि षडक्यस्थानंगळप्पुवु । सकलेंद्रियंगळोळ चतुविशतिहीनसोदयस्थानंगळप्पुवु। सत्वस्थानंगळोळकेंद्रियंगळोळं विकलेंद्रियंगळोळं प्रत्येकं द्वानवति नवत्यष्टाशीतिचतुरशीति घशीतिसत्वस्थानंगळप्पुवु । पंचेंद्रियंगळोळु सर्वसत्वस्थानंगळप्पुवु । संदृष्टि :| एक ब २३।२५।२६२९/३० उ|२ २४/२५/२६/२७) । | विकलें। बं २३२५/२६/२९/३० ।उ रशरक्षा२८।२९/३०॥३१ | सकल | बं ।२३/२५/२६/२८/२९/३०/३१|१|उ/२०/२२५/२६/२७/२८/२९/३०।३१९।८ सत्त्व |९२९०८८| ८२ सत्त्व ।९२/९०1८८/०1८४८२ नसत्त्व |९३१९२९१०९०८८४८२८०८९७८९७७/१०/९ अनंतरं कायमार्गर्णयोळ नामत्रिसंयोगमं पेळ्वप: पुढवीयादीपंचसु तसे कमा बंधउदयसत्ताणि । एयं वा सयलं वा तेउदुगे पत्थि सगवीसं ॥७१७॥ पृथिव्याविपंचसुत्रसे क्रमाबंधोदयसत्वान्येन्द्रियवत् सकलेंद्रियवत्तेजोद्विके नास्ति सप्तविशतिः॥ पृथ्व्यमेजोवायुवनस्पतिगळेब पंचकायिकंगळोळं प्रसकायिकदोळ क्रमात् क्रमविदं बंधोदय. १५ सस्वस्थानंगळेक द्रियदोळ पळदंतयु पंचेंद्रियवोपेन्दतैयुमप्पुवु । तेजोद्विकवोळ सप्तविंशतिप्रकृत्युक्यस्थानमिल्लेके योग सप्तविंशतिस्थानमेकेंद्रियपर्याप्तंगळोडनातपोद्योतंगळोळन्यतरोदय विकलेन्द्रियेषु एकषडष्टनवाविंशतिकादीनि त्रिंशत्कैकत्रिशके च । सकलेन्द्रियेषु चतुर्विशतिकोनसर्वाणि । सत्त्वस्थानान्येकेन्द्रिये विकलत्रये च द्वानवतिकनवतिकाष्टचतुद्वर्यग्राशीतिकानि । पंचेन्द्रियेषु सर्वाणि ॥७१६॥ कायमार्गणायां पृथ्व्याविपंचसु बन्धोदयसत्त्वस्थानान्येकेन्द्रियवत् । त्रसे पंचेन्द्रियवत् । न तेजोद्विके विकलेन्द्रियमें इक्कीस, छब्बीस, अठाईस, उनतीस, तीस, इकतीस ये छह हैं। पंचेन्द्रियमें चौबीसके बिना सब हैं। सत्त्वस्थान एकेन्द्रिय और विकलत्रयमें बानबे, नब्बे, अठासी, चौरासी, बयासी हैं। पंचेन्द्रियमें सब हैं ॥७१६।। कायमाणामें पृथ्वी आदि पाँच स्थावरोंमें बन्ध उदय सत्त्वस्थान एकेन्द्रियके समान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy