SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका १००१ धारदोळं पंचसत्वस्थानाधारदोळं क्रमदिदं बंधोदय स्थानंगळु द्विद्विरेकैकंगळप्पुषु स |११स | ५| बं|२| | १ उ|२|उ|१. द्वयेकं त्रिषु चतुः सत्वस्थानाधारत्रिसत्वस्थानाधार द्विसत्वस्थानाधारंगळोळु बंधस्थानंगळेरडेरजु मुदयस्थानंगळों दोंदप्पुवु स | ४ | स | ३ | स २ | एकशून्यमेकं च एकप्रकृतिसत्वस्थानाधार बं|२| |२| बं २ उ।१।उ |१|उ |१| दोछ बंधस्थानमा शून्यमुं उदयस्थानमो दुमक्कुं । सा सर्व संदृष्टि स |२८|२७|२६|२४| २३ | २२ | २१ | १३ | १२|११| |४|३|२|१ बं । १०।१ । १।८३।३ । ८ । २ । २ | २ | १।२१२|२|११० उ। ९ | ३ | ३।८। ५।५ । ७१। १ २|१|१|१/१/१ ई संख्याविषयबंधोदयस्थानंगळं गाथात्रितविद पेळ्दपरु : सव्वं सयलं पढमं दसतियदुसु सत्तरादियं सव्वं । णवयप्पहुडीसयलं सत्तरति णवादिपण दुपदे ॥६७०॥ सव्वं सकलं प्रथमं दशत्रयं द्वयोः सप्तवशादिसर्व नवकप्रभृतिसव्वं सप्तदशत्रिनवादि पंच द्विपदे ॥ सव्व सकलं अष्टाविंशति सत्त्वस्थानाधिकरणदोळु द्वाविंशत्यादि सर्वबंधस्थानंगळं कशादिसकलोक्यस्थानंगळमप्पुवु। स २८ । बं । २२ । २१ । १७ । १३।९।५।४।३।२।१॥उ १०।९।८।७।६।५।४।२।१॥ प्रथमं वशत्रयं द्वयोः। सप्तविंशति षड्विंशति सत्त्वस्थानाधिकरणद्वयदोळु द्वाविंशतिबंधस्थान, दशावित्रयोदयस्थानंगळमप्पुवु। स २७ । बं २२ । ११०।९।८॥ स २६ । ब २२। उ १०।९।८॥ सप्तदशादि सव्वं नवाविसव्वं चतुविशति- १५ द्वयोस्त्रिपंच अष्टसप्त द्वयोद्वर्येक द्विद्वि एकैकं त्रिषु वयेकं एकशून्यैकं ॥६६९।। तान्यष्टाविंशतिके बन्धस्थानानि द्वाविंशतिकादीनि सर्वाणि, उदयस्थानानि दशकादीनि सकलानि । सप्तविंशतिकषड्विंशतिकयोबंधस्थान द्वाविंशतिक, उदयस्थानानि दशकादित्रयं च । चतुर्विंशतिके बन्धस्थानानि २० आठ सात, दोमें दो एक, एकमें दो-दो, एकमें एक-एक, तीनमें दो एक, एकमें एक या शून्य और एक हैं ॥६६९॥ अठाईसके सत्त्वस्थानमें बन्धस्थान बाईस आदि सब हैं। अर्थात् जिनके जिस समय अठाईसका सत्व है उस समय उनमें से किसीके बाईसका, किसीके इक्कीसका इस प्रकार सभी स्थानोंका बन्ध पाया जाता है। तथा उदयस्थान दस आदि सब हैं। यहाँ भी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy