SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ गा० कर्मकाण्डे मनुष्यरोळ एकविंशति षड्वशत्यष्टविंशत्यादि त्रितम । २१ । २६ । २८ ॥ २९ ॥ ३० ॥ सकलेंद्रिय विकलेंद्रियंगलोमा प्रकादिदमेकविंशति षड्वशत्यष्टाविंशत्यादित्रितयः वाचि २९ ३१ २५ ३० २९ २७ २१ मनु सा केव तीर्थ के ९४० आणा o २७ २६ शरी समी २४ विका २१ २६ २५ Jain Education International २८ २९ 224 २८ २७ २५ २१ एकेंद्रि देव नरक २७ २५ २१ ३१ ३० ३० ३० २९ २९ ३० २९ २९ २८ २६ २१ तिर्ध्य २८ २६ २१ २८ २६ २७ २८ २७ त्रिशत्प्रकृतिस्थान भाषापर्य्याप्तियोळप्पू । २१ । २६ । २८ । २९ । ३० । ३१ ॥ सुरनारकविशेषमनुष्यरोळु एकविंशति पंचविशति सप्तविंशत्या दित्रयमक्कुं । २१ । २५ ॥ २७ ॥ ५ २८ । २९ ॥ समुद्घातकेवलियो तीर्थरहितरो मनुष्यनोळे तंतक्कुमल्लि विशेषटदावुदे दोडे इगिवीसे वीसं एकविंशतियोळ विशतियक्कुं । २० । २६ । २८ । २९ । ३० । तीर्थसमुद्घातकेवलियोळु रूपाधिकस्थानं गळप्पु । २१ । २७ । २९ । ३० । ३१ । इंतागुत्तं विरल केवल कामंणंगकोळं विग्रहकाम्मणशरीरदोळं | २० | २१ ॥ २२ ॥ विशत्येकविंशतिगळु मेकविंशतिगळु मप्पुवु । शरीरमिश्रकालदोळु चउवीसचऊ चतुव्विशति पंचविशति षड्वशतिगळवु । २४ । २५ । २६ ॥ १० २७ । शरीरपर्थ्याप्तिकालदोळं आनापानपर्य्याप्तियोळं यथासंख्ययिदं पंचविंशत्यादि पंचस्थानंनळं २५ ० विशेष मनु पंचकालेषु क्रमेणै केन्द्रियेष्वेकविंशतिकादीनि पंच । मनुष्येष्वेकविशतिकं षड्विंशतिकमष्टाविंशतिकादित्रयं च । सकलेन्द्रिये विकलेन्द्रियेऽपि तथैवैकविंशतिकषट्विंशतिकाष्टाविंशतिकत्रयं । एकत्रिंशत्कं तु भाषापर्याप्तो । सुरनारकविशेषमनुष्येष्वेकविंशतिकं पंचविशतिकं सप्तविंशतिकादित्रयं च । समुद्घातके वलिनि तीर्थोने मनुष्यवदप्येकोनविंशतिकस्थाने विशतिकं स्यात् । तीर्थ समुद्घातकेवलिनि तान्येव रूपाधिकानि । एवं १५ सति केवलिकार्मणे विशतिकैकविंशति के द्वे । विग्रहकाले एकविंशतिकं शरीरमिश्रकाले चतुर्विंशतिकादि दुःस्वरमें से एक ये सात मिलनेपर दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, पंचेन्द्रियके भाषा पर्याप्ति में उदययोग्य इकतीसका स्थान होता है । ऐसे इकतीसके दो स्थान होते हैं ।। ५९३ - ५९४ ।। For Private & Personal Use Only पूर्वोक्त पाँच कालोंमें क्रमसे एकेन्द्रियोंमें उदययोग्य इक्कीस आदि पाँच स्थान हैं । मनुष्यों में इक्कीसका, छब्बीसका और अठाईस आदि तीन उदययोग्य हैं । सकलेन्द्रिय २० विकलेन्द्रिय तिर्यंचों में भी उसी प्रकार इक्कीस, छब्बीस, अठाईस आदि तीन उदययोग्य हैं । किन्तु इकतीसका स्थान भाषा पर्याप्ति में उदययोग्य है । देव, नारकी और आहारक या केवल सहित विशेष मनुष्यों में इक्कीस, पच्चीस, सत्ताईस आदि तीन उदययोग्य हैं । तीर्थरहित समुद्घात केवली में मनुष्यकी तरह इक्कीसके स्थान में आनुपूर्वी बिना बीसका ही उदय स्थान होता है, तीर्थंकर समुद्घात केवलीके तीर्थंकर सहित इक्कीसका उदयस्थान है । २५ इस तरह केवल के कार्माणमें बीस-इक्कीस दो उदयस्थान है । और त्रिग्रहगति सम्बन्धी www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy