SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे तिय्यंचमतिश्रुतावधिज्ञानिगळप्प असंयतसम्यग्दृष्टिगळं देशसंयतरुगळं देवगतियुताष्टाविंशति स्थानमनोंदने कट्टुवरु | मनुष्यगतिय मनुष्यासंयत सम्यग्दृष्टिगळं देशसंयतरुगळप्प मतिश्रुतावषि - ज्ञानिगळं देवगतियुताष्टाविंशतिस्थानमुमं देवगतितोत्थंयुत नवविंशतिप्रकृतिस्थानमुमं कट्टुवरु | मतिश्रुतावधिमनः पय्य ज्ञानिगळप्प प्रमत्तसंयतरुगळं देवगतियुताष्टाविंशतिस्थानमुमं देवगति५ तोत्थंयुतनवविशति प्रकृतिस्थानमुमं कट्टुवरु । अप्रमत्तापूर्व्यकरणषष्ठभागपय्र्यंतमाद चतुर्ज्ञानधररुगळु देवगतियुताष्टाविंशतिस्थानमुमं देवगतितीर्थयुत नवविंशतिप्रकृतिस्थानमुमं देवगत्याहारकत्रिशत्प्रकृतिस्थानमुमं देवगतितीर्थाहारकद्वय युतै कत्रिशत्प्रकृतिस्थानमुमं कट्टुवरु । अपूर्वकरणसप्तमभागं मोदलागि अपूव्र्वकरणानिवृत्तिकरण सूक्ष्मसांपरायचतुर्ज्ञान दिव्यसंयमिगळु यशस्कीत्तिनामकम्र्मबंधस्थानमनो 'दने कट्टुव रेंबुदत्थं । केवलज्ञानिगळोळु नामकम्मंबंध शून्यमक्कुं । के । ० ॥ सामायिक छेदोपस्थापन परिहारविशुद्धिगळे व संयमत्रितये संयमत्रितयवोळ श्रुतमिव श्रुतज्ञानदोळ तक्कुमेदितु चरमपंचस्थानंगळप्पुवल्लि परिहारे नास्ति चरमपदं एंदितु परिहारविशुद्धि संयमिगळोळ चरमपदमेकप्रकृति नामकम्भंबंधस्थानमिल्ल । सा । छे । २८ । २९ । ३० । ३१ । १ । परिहार । २८ । २९ । ३० । ३१ । अदे तें दोडिल्लि सम् एंदितु सम् शब्दमेकी भावार्थगुमदेते बोडे घृतसंगतं तैलर्म वितेकोभूतमाडुर्द बुवत्थं मंते सम् एकत्वेन अयोगमन १५ समयः समय एव सामायिकं समयः प्रयोजनमस्येति वा सामायिकं ये दिती निरुक्ति सिद्धमध्य सामायिक मिनितु क्षेत्रदोळिनितु कालदोळे दितु नियमिसल्पडुत्तिरलु सामायिकसंय मदोलिरुत्तिर्द्द १० ८३२ देवगतियुताष्टाविंशतिकं, मनुष्ये तच्च देवगतितीर्थयुतनवविंशतिकं च । चतुर्ज्ञानप्रमत्ते ते द्वे, तदप्रमत्तापूर्वकरणषष्ठभागांते तद्द्वयं च, देवगत्याहारकद्वययुतत्रिंशत्क देवगतितीर्थाहारयुतैकत्रिशतके च । तत्सप्तमभागादिसूक्ष्मसाम्परायांते यशस्कीर्तिरूपैकं । केवलज्ञाने नामबंधशून्यं । सामायिकादिसंयमत्रये श्रुतमिव पंच स्थानानि । तत्र २० परिहारविशुद्धौ न चरमपदं नैककं स्थानमस्ति । तत्र सम्- एकीभावेन अय: नामनं समयः, समय एव सामायिकं । समयः प्रयोजनमस्येति वा सामायिकं । एतावति क्षेत्रे काले च नियमिते सति स्थितस्य मुनेर्महाव्रतं स्यात्, न केवलं कृतस्थूलसूक्ष्म जीवहिंसादिनिवृत्तेः तस्यास्तद्घा त्युदयेऽर्हच्छ्रतलिंगवन्मिथ्यादृष्टावपि संभवात्कुल राज चार ज्ञान सहित प्रमत्तमें अठाईस, उनतीस दो स्थान हैं । अप्रमत्त और अपूर्वकरण के षष्ठभाग पर्यन्त भी वे दो तथा देवगति आहारकद्विक सहित तीस और देवगति तीर्थंकर आहारद्विक सहित इकतीस ये चार स्थान होते हैं । अपूर्वकरणके सप्तम भागसे सूक्ष्म साम्पराय पर्यन्त एक यशस्कीर्तिरूप एक स्थान है । केवलज्ञानमें नामकर्मका बन्ध नहीं होता । २५ ३० सामायिक आदि तीन संयम में श्रुतज्ञानकी तरह पाँच स्थान हैं । किन्तु परिहारविशुद्धिमें एक प्रकृतिक बन्धस्थान नहीं होता | 'सम्' अर्थात् एकीभाव से 'अय:' अर्थात् गमनको समय कहते हैं । और समय ही सामायिक है । अथवा समय जिसका प्रयोजन है वह सामायिक है । इतने क्षेत्र और इतने कालका नियम लेकर स्थित मुनिके महाव्रत होता है केवल स्थूल और सूक्ष्म जीवोंकी हिंसा आदिका त्याग करने से महाव्रत नहीं होता क्योंकि ऐसी क्रिया तो चारित्रमोहके उदय होते हुए अर्हन्तलिंग धारी मिध्यादृष्टिके भी होती है। जैसे राजकुलमें सर्वत्र गतिवाले चैत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy