SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ ७८२ गो० कर्मकाण्डे णामस्स णव धुवाणि य सरूणतसजुम्मगाणमेक्कदरं। गइजाइदेहसंठाणाणूणेक्कं च सामण्णा ॥५२६॥ नाम्नो नवध्रुवाश्च स्वरोनत्रसयुग्मानामेकतरं । गतिजातिदेहसंस्थानानुपूठाणामेकतरं तु सामान्या:॥ तसबंधेण य संहदि अंगोवंगाणमेगदरगं तु । तप्पुण्णेण य सरगमणाणं पुण एगदरगं तु ॥५२७॥ असबंधेन च संहननांगोपांगानामेकतरं तु । तत्पूर्णेन च स्वरगमनानां पुनरेकतरं तु ॥ पुण्णेण समं सव्वेणुस्सासो णियमसा दु परघादो। जोग्गट्ठाणे तावं उज्जोवं तित्थमाहारं ॥५२८॥ पूर्णेन समं सर्वेणोच्छ्वासो नियमतस्तु परघातः। योग्यस्थाने आतपः उद्योतस्तीत्थंमाहाराः । यितु गाथात्रयं ॥ नाम्नो नव ध्रुवाः नामकर्मद तैजसकार्मणशरीरद्वयमुं अगुरुलघूपघातद्वयमुं निर्माणनामकम्ममुं वर्णचतुष्क मुमेब नत्र ध्रुवप्रकृतिगळं स्वरोंनत्रसयुग्मानामेकतरं सुस्वर दुःस्वरयुग्मरहित माद 'त्रसबादरपर्याप्त प्रत्येकशरीरस्थिरशुभपुभगादेययशस्कोतितदितरयुतनवयुग्मंगोलो टुं १५ गतिजातिदेहसंस्थानानुपूयाणामेकतरं तु गतिचतुष्कजातिपंचकदेहत्रयसंस्थानषट्क आनुपूठव्यं चतुष्कर्म बी पिंडप्रकृतिगळोळों दो दु। इंती त्रयोविंशति प्रकृतिगल सामान्याः सामान्याः साधारणप्रकृतिगठप्पुवु । ई त्रयोविंशतिप्रकृतिगळ मेले यथायोग्यमागियुत्तर वक्ष्यमाणप्रकृतिगळ भवति ॥५२५॥ अथ त्रयोविंशतिकादीनां प्रकृतिसंख्यानिमित्तं तत्पाठक्रम गाथात्रयेणाह __नामकर्मणः तैजसकार्मणागुरुलघूपधातनिर्माणवर्णचतुष्काणीति ध्र वप्रकृतयो नव । स्वरयुग्मोनत्रसबादरपर्याप्तप्रत्येकस्थिरशुभसुभगादेययशस्कोतियुग्मानामेकैकेत्यपि नव चतुर्गतिपंच जातिविदेहषट्संस्थानचतुरानुपूानामेकैकेति पंच मिलित्वा त्रयोविंशतिः सामान्याः साधारणाः । तु-पुनः चशब्दद्वयमत्रावधारणाथं तेन प्रसा २० पयसिप आगे तेईस आदि स्थानोंकी प्रकृतियाँ जानने के लिये तीन गाथाओंसे उन प्रकृतियोंका पाठक्रम कहते हैं नामकर्मकी तैजस, कार्मण, अगुरुलघु, उपघात, निर्माण, वर्णादि चार ये नौ ध्रुवबन्धी, २५ इनका बन्ध सब जीवोंके निरन्तर होता रहता है, तथा स्वरके युगल बिना त्रस, बादर, 'पर्याप्त, प्रत्येक, स्थिर, शुभ, सुभग, आदेय, यश-कीर्तिके युगलोंमें-से एक-एक, ये भी नौ हुई। चार गति, पाँच जाति, तीन शरीर, छह संस्थान, चार आनुपूर्वी, इनमें से भी एक-एकका बन्ध १. मदो दु मु०। २. त्रयोविंशतिप्रकृत्यपेक्षेयिं स्थावर मेंबुदर्थ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy