SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ७६७ पुंवेदबंध, निरंतरमक्कु । तत्प्रणिधौ आसैवळियोल इतरयोः इतरंगळप्प स्त्रीषंडवेदंगळगे अपगत. वेदोक्यो भवति । वेदोदयरहितमकुमंतागुत्तं विरलु : तट्ठाणे एक्कारस सत्ता तिण्होदयेण चडिदाणं । सत्तण्हं समगंछिदी पुरिसे छण्हं च णवगमस्थिति ॥५१४।। तत्स्थाने येकादशसत्वं त्रयाणामुदयेन चटितानां सप्तानां समच्छित्तिः पुरुषे षण्णां च नवक- ५ मस्तीति॥ ___ तत्स्थाने आ पुंवेदोदयारूढानिवृत्तिसवेदचरमखंडदोळमा सैवळिय स्त्रोषंडवेदोदयारूढरगळु वेदोंदयरहितस्थानद्वयदोळं एकादशसत्वं नोकषायसनकमु संज्वलनकषायचतुष्कमुभेब पन्नों, प्रकृतिगळं प्रत्येकं सत्वमक्कुमवरोळु त्रयाणामुदयेनारूढानां मूझवेदोदयंगळिदं क्षपकण्यारूढर Mr mr बं ४ | स ३ ४ १२ । इ ५ । १२ सं पंवेदोदयेन क्षपकण्यारूढे चरमसमयपयतं वेदोदयप्रयमस्थित्यायामे षंढक्षपणाखंडस्त्रीक्षपणाखंड- पुंक्षपणाखंडेषु चरमे खंडे चरमसमय पर्यंत पुंवेदस्योदयो बंधश्च निरंतरो भवति । तत्प्रणिधी चेतरवेदयोरपगतबेदोदयो भवति ॥५१३॥ एवं सति तस्मिन् पुंवेदोदयारूढानिवृत्तिसवेदवरमखंडे तत्प्रणिधौ स्त्रीषंढोदयारूढयोरवेदोदयस्थानद्वये च सप्तनोबन्ध निरन्तर होता है । उस पुरुषवेदकी क्षपणाके अन्तिम खण्डके निकट शेष नपुंसक वेद और स्त्रीवेदके उदयका अभाव हो जाता है ।।५१३॥ ऐसा होनेपर पुरुषवेदके उदय सहित श्रेणि चढ़नेवालेके अनिवृत्तिकरणके सवेदभागके अन्तिम खण्डमें, उसी खण्डके निकट अनिवृत्तिकरणके उस अन्तिम खण्डके कालमें और स्त्रीवेद और क-९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy