SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका गुणस्थान असं | वेश प्रमत्त अप्रमत अपू | अनि सू सम्यक्त्व | ३ ३ ३ ३ । २२ | २ वेदकस्थान ४ ४ ४ ४ ० ० ० औपश० क्षायिक स्थान | ८ ८ ८ ८ ८२२२ वेदक प्रकृति ३२ | २८ २४ | २४ / • 100 • औपश० क्षायिक प्रकृति | ५६ ४८ ४० | ४० । ४० ४।२/ २ गुणकार । २४ | २४ / २४ २४ । २४ १४१ ई रचनेयोळसंयतादि गुणस्थानंगळोळपूर्वकरणावसानमागि स्थानंगळं प्रकृतिगळं चतुविशतिचतुविशति गुणकारंगळतुळ्ळुवापुरि स्थानंगळु प्रकृतिगळं बेरवेरे कूडुत्तं विरलु स्थानंगळय्वत्तारप्पुवु । ५६ । अवं चतुविशतिगुणकारंगाळदं गुणिसुत्तं विरलु । ५६ । २४ । सासिरद मूनूरनाल्वत्तनाल्कप्पुवु । १३४४ । इवरोळनिवृत्तिकरणाविगळ स्थानंगळं मूवत्तनाल्कं ३४ । कूडिकोळ्ळुत्तं विरलु मुंपेळ्द सम्यक्त्वाश्रित सर्वमोहनीयोदयस्थानंगळ सासिरद मूनूरप्पत्ते टप्पुवु। ५ १३७८ । प्रकृतिगळु कूडिवोर्ड मूनूर मूवत्तेरडप्पु । ३३२ । ववनिप्पत्तनाल्करिदं गुणिसुत्तं विरल ३३२ । २४ । येळु सासिरदों भैनूररवत्ते टप्पु ७९६८ । ववरोळनिवृत्तिकरणाविगळय्वत्ते टुं ५८ प्रकृतिगळं कूडिकोळछत्तं विरलु मुं पेन्द ये टुसासिरविप्पत्तारु प्रकृतिगळु ८०२६ सम्यक्त्वाश्रितसर्ध्वमोहनीयोदयप्रकृतिगळे बुदत्थं । ई मोहनीयस्थानोदय प्रकरणदोळितु गुणस्थानोपयोग योगसंयमलेश्यासम्यक्त्वंगळनाश्रयिसि मोहनीयोदयस्थानंगळं प्रकृतिगळं पेळल्पटुवी प्रकारदिवं १० जीवसमासेगळोळं गत्यादिशेषमागणेगळोळमागमानुसारदिदं मोहनीयोदयस्थानंगळं प्रकृतिगळं योजिसिकोळल्पडुवुवु । मुंदेयुं येकचत्वारिंशज्जीवपदंगळोळमी युदयस्थानंगळं प्रकृतिगळं योजिसल्प. * अनंतरं मोहनीयसत्वस्थानप्रकरणमनेकादशगाथासूत्रंगाळवं पेन्दपर :गुणस्थानेषपयोगयोगसंयमलेश्यासम्यक्त्वान्याश्रित्य मोहनीयोदयस्थानतत्प्रकृतय उक्तास्तथा जीवसमासेषु १५ गत्यादिविशेषमार्गणासु वक्ष्यमाणकचत्वारिंशज्जीवपदेषु चागमानुसारेण वक्तव्याः ॥५०७॥ अथ तत्सत्त्वप्रकरणमेकादशगाथासूत्रराह इस प्रकरणमें जैसे गुणस्थानों में उपयोग, योग, संयम, लेश्या और सम्यक्त्वके आश्रयसे मोहनीयके उदयस्थान और प्रकृतियोंकी संख्या कही है उसी प्रकार जीव समासोंमें गति आदि मार्गणाओंमें और आगे कहे गये इकतालीस जीव पदोंमें आगमके अनुसार २० कहना चाहिए ॥५०७|| आगे मोहनीयके सत्त्वका प्रकरण ग्यारह गाथाओंसे कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy