SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ७५९ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका तेंटप्पुषु । २८ । औपशमिकक्षायिकंगळगे प्रत्येक सप्तकाविचतुःस्थानंगळुमागलु ५ । ५ कूरि ६६।६६ स्थानंगळे टुं ८ प्रकृतिगळु प्रत्येकमिप्पत्तनाल्कुमिप्पत्त नाल्कागुत्तं विरलु। २४ । २४ । नाल्वतंदु प्रकृतिगळप्पुवु । ४८ । गुणकारंगळुमिप्पत्तनाल्कप्पुवु २४ । प्रमत्तसंयतनोळ क्षायोपशमिकादिसम्यक्त्वत्रयमक्कुमल्लि झायोपशमिकसम्यक्त्वदोलु सप्तकादिचतुस्थानंगळु ५ मवर प्रकृतिगळ मिप्पत्तनाल्कप्पुवु । २४ । औपशमिकक्षायिकंगळणे प्रत्येकं षट्कादि चतुःस्थानंगळु ४ । ४ मिप्पत्तुमिप्पत्तुं प्रकृतिगळुमागळु कूडिये दुस्थानंगळु ८ नाल्वत्तु प्रकृतिगळुमप्पुवु ४० । गुणकारंगलिप्पत्तनाल्कप्पुषु । २४ ॥ अप्रमत्तसंयतनोळ क्षायोपशमिकादि सम्यक्त्वत्रयमक्कुमल्लि झायोपशमिकसम्यक्त्वदो सप्तकादिचतुःस्थानंगळु ५ चतुर्विशति प्रकृतिगळुमप्पुव । २४ । औपशमिक सायिकंगोळु प्रत्येकं षट्कादिचतुःचतुस्थानंगळं विंशतिविंशति प्रकृतिगळुमागुत्तं विरलु ४ । ४ ५१५/५१५ कूडि येदु स्थानंगळु ८। नाल्बत्तुप्रकृतिगळु ४० मिप्पत्तनाल्कु गुणकारंगलमप्पु । २४ ।। अपूर्व- १० शत् । देश संयते क्षायोपशमिकस्य स्थानान्यष्टकादीनि चत्वारि | ६ | प्रकृतयोऽष्टाविंशतिः। औपशमिक ८ क्षायिकयोः स्थानानि प्रत्येकं सप्तकादोनि चत्वारि | ५ | ५ | प्रकृतयोऽष्टचत्वारिंशत् । प्रमत्तेप्रमत्ते च ६।६ । क्षायोपशपिके स्थानानि सप्तकादीनि चत्वारि । ५ । ५ | प्रकृतयश्चतुर्विंशतिः । औपशमिकक्षायिकयोः ६६ । ७ स्थानानि प्रत्येकं षट्कादीनि चत्वारि | ४ | ४ | प्रकृतयश्चत्वारिंशत् । अपूर्वकरणे तु न क्षायोपशमिकं । कादीनि चत्वारि ५५ ५५ चार, प्रकृति चौबीस । दोनोंके मिलकर स्थान आठ, प्रकृति अड़तालीस । प्रमत्त और अप्रमत्त- १५ में भायो प्रशमिकके स्थान सात आदि चार-चार । प्रकृति चौबीस-चौबीस । औपशमिक और क्षायिकमें स्थान छह आदि चार-चार। प्रकृति बीस-बीस । दोनों सम्यक्त्वोंके स्थान आठआठ। प्रकृति चालीस-चालीस । अपूर्वकरणमें क्षायोपशमिक सम्यक्त्व नहीं होता। औपशमिक क्षायिकमें स्थान छह आदि चार, प्रकृति बीस। दोनों मम्यक्त्वोंके मिलकर स्थान आठ, प्रकृति चालीस। यहां तकके स्थानों और प्रकृवियोंको चौबीस भंगोंसे Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy