SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ७५७ प्पत्तनाल्कप्पुवु । २४॥ अनिवृत्तिकरणनोनु द्विप्रकृतिस्थानमो दनोंदे शुक्ललेश्यिदं गुणिसिदोडों दे स्थानमक्कु । १। प्रकृतिगळे रडुमनों द शुक्ललेश्यिदं गुणिसिदो २।१ डेरडे प्रकृति: गळप्पुवु । २। गुणकारंगळं चतुष्कषायत्रिवेदोदयकृतंगळ पन्नेरडप्पुवु । १२। मत्तमनिवृत्तिकरणन वेदरहितभागेयोल एकप्रकृतिस्थानमनेकशुक्ललेश्यायदं गुणिसुत्तं विरलु एकस्थानमक्कुं। १। प्रकृतियुमोदनो दे शुक्ललेयर्यायदं गुणिसुत्तं विरलु ओंदे प्रकृतियक्कुं। १ । गुणकारंगळ संज्वलनक्रोधादिभेददिदं नाल्कप्पुवु । ४॥ सूक्ष्मसांपरायनोळु सूक्ष्मलोभोदयस्थानमा देयककुं १ । प्रकृति यु सूक्ष्मलोभमो देयक्कु १ । गुणकारमुमदों देयककुमंतागुत्तं विरलु मिथ्यादृष्टयाद्यपूर्वकरणगुणस्थानपथ्यंतमाद गुणस्थानंगळोळ मोहनीयोदयस्थानंगळ लेश्याश्रितंगळ चतुम्विशतिगुणकारं. गळनु दप्पुरिदं कूडिदोडिन्नूरप्पत्तप्पुववनिप्पत्तनाल्करिदं गुणिसुत्तं विरलु । २२० । २४ । अय्दु सासिरदिन्नूरेभनप्पुवु । ५२८० । इवरोनिवृत्यादिगळस्थानंगळु पदिने] १७ । कूडिदोडे १० मुंपेन्दग्दु सासिरदिनूर तो भने प्वुवु । ५२९७ । प्रकृतिगर्छ सासिरदप्नूर तो भत्त रडप्पुवव. निप्पत्तनाल्करिदं गुणिसुत विरलु। १५९२ । २४ । मूवत्तें टु सासिरदिन्नरें'टु प्रकृतिगळप्पु । ३८२०८। ववरोळनिवृत्यादिळ प्रकृतिमझिप्पत्तो भत्तप्पुववं २९ कूडिदोडे मुंपेव मूवत्तें टु सासिरदिन्नूरमूवत छ प्रकृतिगळप्पुवु । ३८२३७ ॥ - अनंतरं सम्यक्त्व गुणमनायिसि असंयतादिगुणस्थानंगलोल संभविसुव सर्वमोहनीयो- १५ दयस्थानंगळसंख्यायुतियं पेळदपरु : अट्टत्तरीहि सहिया तेरसयसया हवंति उदयस्स। ठाणवियप्पे जाणसु सम्मत्तगुणेण मोहस्स ॥५०६॥ अष्टासप्ततिभिः सहितानि त्रयोदशशतानि भवंत्युदयस्य । स्थानविकल्पान् जानीहि सम्यक्त्व. गुणेन मोहस्य ॥ anAN प्रकृतयो विंशतिः, तया गुणिता विंशतिरेव । एतावत्सयंत सर्वत्र गुणकारश्चविंशतिः । अनिवृत्तिकरणे सवेदभागे स्यानं तय। गुणितमेकं प्रकृती द्वे तया गुणिते द्वे एव । गुणहारो द्वादश । अवेदभागे स्थानं तया गुणितमेकं प्रकृतिस्तया गुणित का, गुणकारश्चतुष्कं । सूक्ष्मसापराये स्यानमेकं, प्रकृतिरेका गुणकारोऽप्येकः । अत्रापूर्वकरणपयंतं स्थानानि प्रकृतोश्च मेलयित्वा चतुर्विशत्या संगुण्य तत्र स्थानेष्वनिवृत्तिकरणादीनां स्थानदशके प्रकृतिषु तत्वकृत्येकानत्रिशके च प्रक्षिप्ते प्रागक्तलेश्याश्रितमोहनीयस्थानप्रकृतिप्रमाणे स्यातां २५ ।।५०५।। अथ सम्यक्त्वमाश्रित्याहगुणा करनेपर उतने ही रहे। इनको बारह भंगोंसे गुगा करो। अवेदभागमें स्थान एक प्रकृति एक । शुक्ललेश्यासे गगा करनेपर भी उतने ही। इनको चार भंगोंसे गुणा करो। सूक्ष्मसाम्परायमें स्थान एक, प्रकृति एक । शुक्ललेश्यासे गुणा करनेपर भी उतने ही। भंग भी एक । अपूर्वकरण पर्यन्त स्थानों और प्रकृतियोंको जोड़कर चौबीस भंगोंसे गुणा करनेपर ३० तथा अनिवृत्तिकरणके सतरह स्थानोंको स्थानोंको संख्यामें और उनतीस प्रकृतियों को प्रकृतियोंकी संख्यामें मिलानेपर पूर्वोक्त स्थानभेद और प्रकृतिभेदका प्रमाण आता है ।।५०५।। आगे सम्यक्त्व के आश्रयसे कहते हैं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001326
Book TitleGommatasara Karma kanad Part 2
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages828
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, & Karma
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy