SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे नवग्रैवेयकमुं नवानुदिशk पंचानुत्तरमुस बी विमानवासिगोत्रु क्रमदिदं यांति पुटुवरु । ते अवर्गळु । अवर्गळ दवरार दोडे नाराचनादिके त्रिद्विकैकसंहनने नाराचवज्रनाराचवज्रवृषभनाराच ब त्रिसंहननदवर्गळं । बज्रनाराचवज्रभूषभनाराच संहननद्वितयदवर्गळु वज्रवृषभनाराचसंहननमोदनुळळवर्गळु क्रमदिदं पुटुवरु॥ सण्णी उस्संघडणो वज्जदि मेधं तदो परं चावि । सेबड़ादीरहिदो पणपणचदुरेगसंघडणो ॥३१॥ संज्ञी षट्संहननो व्रजति मेघां ततः परं चापि । सृपाटिकादिरहितः पंचपंचचतुरेकसंहननः । संज्ञिजीवं षट्संहननयुतनु मेघां व्रजति मेधेयं तृतोपपृथ्वियं पुगुगुं । तृतीयपत्रीपय्यंत पुटुगुम बुदत्यं । ततः परं चापि अल्लिद सुंदयुमा संज्ञिजीब सृपाटिकासंहननादिरहितं कोलित१० संहननपर्यंतमादै, संहननंळिंदमरिष्ट पय॑तमादग्दुं पृथ्विगळोळपुटुगुं। अर्द्धनाराचपयतमाद नाल्कुं संहननंगळनुळळ संज्ञिजीवं मघविपथ्यंतमादारुं पृथ्विाळोन्युट्टुगुं। वज्रवृषभनाराचसंहननयुतं संज्ञिजीवं माघविपर्यंतमादेठं पृथ्विगळोळपुट्ठगुं। ५ १ घ। ६ २ वं। ६ م له لله मे।६ ه ه م ४ अं। ५ अ। ५ म। ४ मा १ १।० १।० ०।१ ०।१ م م م م م नाराचादिना संहननत्रयेण वज्रनाराचादिना द्वयेन वज्रर्षभनाराचैकेन चोपलक्षिताः ते जीवाः क्रमशः नवग्रैवेयकनवानुदिशपञ्चानुतरविमानवासिषु उत्पद्यन्ते ।।३०।। संज्ञो जीवः षट्संहननः मेघां व्रजति-तृतीयपृथ्वोपर्यन्त मुत्पद्यते इत्यर्थः । ततः परं चापि सृपाटिकादिरहितः कीलितान्तपञ्चसंहननः अरिष्टान्ताचपृथिवीषु उत्पद्यते । अर्धनाराचान्तचतुःसंहननः मघव्यन्तषट्पृथ्वीषु उत्पद्यते । वज्रर्षभनाराचसंहननः माघव्यन्तसप्तपृथ्वीषु उत्पद्यते ।।३१।। नाराच आदि तीन संहननोंसे मरे जीव नौद्मवेयकपर्यन्त उत्पन्न होते हैं। वननाराच आदि दो संहननोंसे मरे जीव नौ अनुदिशोपर्यन्त उत्पन्न होते हैं। तथा वर्षभ२० नाराचसे मरे जीव पाँच अनुत्तर विमानवासी देवपर्यन्त उत्पन्न होते हैं ।॥३०॥ छह संहननसे युक्त संज्ञी जीव यदि मरकर नरकमें उत्पन्न हो तो मेधा नामक तीसरी पृथ्वी पर्यन्त उत्पन्न होता है। मृपाटिका रहित कीलित पर्यन्त संहननवाला जीव मरकर अरिष्टा नामक पाँचवीं पृथ्वीपर्यन्त उत्पन्न होता है। अर्धनाराचपर्यन्त चार संहननवाला जीत्र मघवी नामक छठी पृथ्वी पर्यन्त उत्पन्न होता है। एक वर्षभनाराच संहननका २५ धारी जीव माघवी नामकी सातवीं पृथ्वी पर्यन्त उत्पन्न होता है ॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy