SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ५८५ कर्णाटवृत्ति जीवतत्वप्रदीपिका वेदादाहारोत्ति य सगुणोघं णवरि संढथीखवगे। किण्हदुगसुहतिलेस्सियवामेवि ण तित्थयर सत्तं ॥३५४॥ वेदादाहारपयंतं स्वगुणौघः नवीनं पंढरीक्षपके । कृष्णद्विकशुभत्रयलेश्यावामेपि न तीर्थकर सत्वं ॥ ____ वेदत्रयोळु पुंवेदमार्गणेयो सत्वप्रकृतिगळ नूर नाल्वत्तं'टु १४८। मिथ्यादृष्टि ५ मोदल्गोंडु सामान्यदिदं पदिनाल्कु गुणस्थानंगळप्पुल्लि गुणस्थानदोळ्पेळदंते सत्वप्रकृतिगळक्कुं। पंढस्त्रीक्षपके षंढवेदमागंणेयोळं स्त्रीवेदमागणेयोळं गुणस्थानदोळ्पेळवंते नूर नाल्वत्तंटु प्रकृतिसत्वमल्लि क्षपकश्रेणियोळ तीर्थकरसत्वमिल्लेके दोडे तीर्थकरसत्वमुळ्ळजीवं तवेदोदयसंक्लेशदिदं क्षपकश्रेणियनेरुवुदिल्लदु कारणमागियपूर्वकरणंगे तीर्थरहितमागि नूर मूवत्तेनु प्रकृतिसत्वमक्कुं। शेष विधानमिनितुमनिवृतिकरणादिगळोळु गुणस्थानदोळ पेक्रदंते सत्वप्रकृति- १० गळ ओंदुगुंदियप्पुवु । संदृष्टियु गुणस्थानदोळपेन्दतयप्पुरिदं बरयल्पटुबिल्ल । कषायमार्गणयोळ क्रोधमानमायाकषायंगळ्गनिवृत्तिकरणगुणस्थानपर्यतमो भत्तुं गुणस्थानंगळप्पुवु । योग्यmmmm __ वेदमार्गणातः आहारमार्गणापर्यंत स्वगुणौधः इति पुंवेदे सत्त्वमष्टचत्वारिंशत् शतं । गुणस्थानानि चतुर्दश । रचना गुणस्थानोक्तव । ___षंडस्त्रीवेदयोः सत्त्वमष्टचत्वारिंशत् शतं किंतु क्षपकश्रेण्यां न तीर्थकरसत्त्वं तत्सत्त्वे तदुदयसंक्लिष्टस्य १५ तत्रारोहणाभावात्, तेनापूर्वकरणादिषु सत्त्वमेकैकहीनं स्यात् । वैक्रियिक काययोग १४८ वैक्रियिक मिश्र १४६ औदारिक मिश्र १४६ । । मि. | सा. | मि. | अ. | | मि. | सा. | अ. | | मि. सा. | अ. सयो. सत्त्व १४८ १४५ १४७ १४८ | १४६ १४२ १४६ | १४५ १४३, १४६/८५ → कामेण १४८ मि. सा. अ. स.| १४८ १४४ १४८ ८५ ६३ | आगे वेदमार्गणा आदिमें कहते हैं वेदमार्गणासे आहारमार्गणा पर्यन्त अपने-अपने गुणस्थानवत् जानना। पुरुषवेदमें सत्त्व एक सौ अड़तालीस । गुणस्थान चौदह । रचना गुणस्थानवत् । नपुंसक स्त्रीवेदमें सत्त्व एक सौ अड़तालीस । किन्तु क्षपक श्रेणी में तीर्थंकरका सत्त्व नहीं होता; क्योंकि तीर्थकरका । सत्त्व होनेपर नपुंसकवेद और स्त्रीवेदके उदयके साथ संक्लेश परिणामी जीव क्षपक श्रेणीपर आरोहण नहीं कर सकता। अत: अपूर्वकरण आदि गुणस्थानोंमें सत्त्व एक-एक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy