SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५२२ गो० कर्मकाण्डे प्रकृतियुमं आनुपूय॑चतुष्क मुमितय्दुं प्रकृतिगळं कळेदुदयंगळोळ कूडुत्तं विरलनुवयंगळ, पदिनय्दु १५। उदयंगळ, नूर नाल्कु १०४॥ संदृष्टि : असं० योग्य ११९ ॥ मि सा | मि अ। उ ११७ १११.१००१०४ | | २ ८ १९ । १५/ दर्शनमार्गयोळ चतुर्दर्शनयोग्योदयप्रकृतिगळु सामान्योदययोग्यप्रकृतिगळ नूरिप्पत्तरडरोळ : चक्खुम्मि ण साहारणताविगिबितिजाइ थावरं सुहुमं । किण्णदुगे सुगुणोघं मिच्छे णिरयाणु वोच्छेदो ॥३२५।। चक्षुषि न साधारणातपैकद्वित्रिजातिस्थावरं सूक्ष्मं कृष्णद्विके स्वगुणौघः मिथ्यावृष्टौ नारकानुपूठय॑व्युच्छेदः॥ साणे सुराउ सुरगदिदेवतिरिक्खाणु वोच्छिदी एवं । काओदे अयदगुणे णिरयतिरिक्खाणुवोच्छेदो ॥३२६॥ सासादने सुरायुः सुरगतिदेवतिर्यगानुपूविव्युच्छित्तिरेवं । कापोते असंयतगुणस्थाने निरयतिय्यंगानुपूर्वोव्युच्छित्तिः ॥ साधारणनाममुं १। आतपनाममुं १। एकेंद्रियजातियु१। द्वींद्रियजातियुं १। त्रींद्रियजातियु१ । स्थावरनाममुं १ । सूक्ष्मनाममुं १ । तीर्थकरनाममुं १ मितेंटु ८। नन संति ये दिवं १५. उदयः शतं १०० । असंयते एक मिलित्वा सम्यक्त्वानुपूर्व्यचतुष्कोदयात्पंचदश १५ । उदयश्चतुरुत्तरशतं १०४ ।। ३२४ । दर्शनमार्गणायां चक्षुर्दर्शने साधारणमातप एकेंद्रियं द्वींद्रियं त्रींद्रियं स्थावरं सूक्ष्मं तीर्थकरत्वं च नेति मिश्रका उदय होनेसे अनुदय उन्नीस । उदय सौ। असंयतमें एक मिलाकर सम्यक्त्व और आनुपूर्वी चारका उदय होनेसे अनुदय पन्द्रह । उदय एक सौ चार ॥३२४॥ दर्शनमार्गणामें चक्षुदर्शनमें साधारण, आतप, एकेन्द्रिय, दो-इन्द्रिय, तेइन्द्रिय, सामायिक छेदोप. ८१ परि. वि. ७७ यथाख्यात ६० असंयम ११९ प्र.अ.अ.अ. प्र. अ. उ. क्षी| स. अ. | मि. सा. मि. अ. | व्यु. ५४ ६६३४ | उदय ८१७६७२६६ ७७७४ ५९/५७ ४२ १२ | ११७ १११ १०० १०४ | अनु. ५९१५ १९।१५ २. १२ १३ १८. ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy