SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५ गो० कर्मकाण्डे ज्ञानावरण; दर्शनावरणमुं वेदनीयमं मोहनीयमुमायुष्यमुं नाममं गोत्रमुमन्तरायमुम दितु मूलप्रकृतिगळे टप्पूवु ॥ आवरणमोहविग्घं घादी जीवगुणघादणत्तादो । आउगणामं गोदं वेयणियं तह अघादिति ॥९॥ २५ ६ ३० आवरणमोहविघ्नं घाति जीवगुणघातनात् । आयुर्ननामगोत्रं वेदनीयं तथा अघातीति ॥ ज्ञानावरणमुं दर्शनावरणमुं मोहनीयमुमंतरायमुमें बी नाल्कुं प्रकृतिगळ घातिगळप्पुवेके 'दोडे जीवगुणघातकर्त्वादिदं । आयुष्यमुं नाममुं गोत्रमुं वेदनीयमुम बी नाल्कुं प्रकृतिगळु तथा न, ज्ञानावरणादिगते जीवगुणघातकंगळल्तव कारणमागियघातिगळे दु पेळल्पट्टुवु ॥ केवलणाणं दंसणमणंतविरियं च खयियसम्मं च । खयिगुणे मदि यादी वयोवसमये य घादी दु ॥ १०॥ केवलज्ञानं दर्शनमनंतवीय्यं च क्षायिकसम्यक्त्वं च । क्षायिकगुणान् मत्यादीन् क्षायोपशमिकांश्च धनंति तु ॥ केवलज्ञानमुमं केवलदर्शनमुममनन्तवीर्य्यमुमं क्षायिकसम्यक्त्वमुमं च शब्ददिदं क्षायिक१५. चारित्रमुमं द्वितीय च शब्ददिदं क्षायिकदानादिगळ निन्ती क्षायिकगुणंगळनू । तु मत्तं मतिश्रुताधमनः पय्यमुबी क्षायोपशमिक गुणंगळनू । घ्नंति केडिसुववेदितु घातिगळप्पुवु ॥ अनंतरज्ञानावरणादिपाठक्रमक्कुपपत्तियं पेळल्वेडियायुरादिकम्मंगळ काय्यंमं पेदपरु : जीवगुणमं पेदपरु : ज्ञानावरणं दर्शनावरणं वेदनीयं मोहनीयमायुर्नामगोत्रमन्तरायश्चेति मूलप्रकृतयोऽष्टी ||८|| ज्ञानावरणं दर्शनावरणं मोहनीयं अन्तरायश्चेति चत्वारि घातिसंज्ञानि स्युः कुतः ? जीवगुणघातकत्वात् । २० आयुष्यं नाम गोत्रं वेदनोयं चेति चत्वारि तथा जीवगुणघातकप्रकारेण न इत्यघातिसंज्ञानि स्युः ||९|| तान् जीवगुणानाह केवलज्ञानं केवलदर्शनं अनन्तवीर्यं क्षायिकसम्यक्त्वं चशब्दात्क्षायिकचारित्रं द्वितीयचशब्दात् क्षायिकदानादींश्च क्षायिकान् । तु पुनः मतिश्रुतावधिमनः पर्ययाख्यान् क्षायोपशमिकांश्च गुणान् घ्नंतीति घातीनि ॥१०॥ आयुः कर्मकार्यमाह - आठ मूल ज्ञानावरण, दर्शनावरण, मोहनीय, अन्तराय ये चार कर्म घाती कहे जाते हैं, क्योंकि जीवके गुणोंके घातक हैं। आयु, नाम, गोत्र, वेदनीय ये चार उस प्रकार से जीवके गुणोंके घातक नहीं हैं अतः अघाती कहे जाते हैं ॥९॥ उन जीवके गुणोंको कहते हैं ज्ञानावरण, दर्शनावरण, वेदनीय, मोहनीय, आयु, नाम, गोत्र, अन्तराय प्रकृतियाँ हैं ||८|| केवलज्ञान, केवलदर्शन, अनन्तवीर्य, क्षायिक सम्यक्त्व और ''च' शब्द से क्षायिक चारित्र तथा दूसरे 'च' शब्दसे क्षायिक दान आदि क्षायिक गुणोंको, व मति, श्रुत, अवधि और मन:पर्ययज्ञान नामक क्षायोपशमिक गुणोंको ये कर्म घातते हैं इससे ये घाती हैं ॥१०॥ आयुकर्मका कार्य कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy