SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ५०५ नंतु नाल्कु प्रकृतिगळं कळेदुदयंगळोळ कूडिदोडनुदयंगळेदु ८। उदयंगळ तो भो भत्त ९९ ॥ देशसंयतगुणस्थानदोळ पदिनाल्कुगूडियनुदयंगळिप्पत्तरडु २२। उदयंगळेग्भत्तग्दु ८५ । प्रमत्तसंयतगुणस्थानदो टुगूडियनुदयंगळ मूवत्तरोळाहारकद्वयमं कळेदुदयंगळोळ कूडुत्तं विरलनुदयंगळिप्पत्ते'टु २८। उदयंळेप्पत्तो भत्तु ७९॥ अप्रमत्तगुणस्थानदोळय्दुगूडियनुदयंगळ मूवत्तमूरु ३३ । उदयंगळेप्पत्तनाल्कु ७४ ॥ अपूर्वकरगगुणस्थानदोळ नाल्कुगूडियनदयंगळ मूवत्तळ ३७। ५ उदयंगळेप्पत्त ७० ॥ अनिवृत्तिकरगगुणस्थानदोळ प्रथमसवेदभागेयोळारुगूडियनुदयंगळ नाल्वत्तमूरु ४३। उदयंगळरुवत्तनाल्कु ६४ ॥ संदृष्टि : पुवेदयोग्यं १०७। ७० | उ १०३ १०२ ९६ / ९९ ८॥ १९८१९७४४०६४ | अ। ४ ५ ११ ८ २२२८३३३७४३/ अनंतरं स्त्रीवेददोळदययोग्यंगळं षंडवेदक्क सहितमागि पेन्दपरु : मिलित्वा सम्यक्त्वतिर्यग्मनुष्यदेवानुपूर्योदयादष्टौ। उदयो नवनवतिः । देशसंयते चतुर्दश संयोज्यानुदयो ,. द्वाविंशतिः २२ । उदयः पंचाशीतिः । ८५ । प्रमत्तेऽष्ट संयोज्याहारकद्वयोदयादनुदयोऽष्टाविंशतिः २८ । उदय एकोनाशीतिः ७९ । अप्रमत्ते पंच संयोज्यानुदयस्त्रयस्त्रिंशत् ३३ । उदयः चतुःसप्ततिः । ७४ । अपूर्वकरणे चतस्रः संयोज्यानुदयः सप्तत्रिंशत् ३७ । उदयः सप्ततिः ७० । अनिवृत्तिकरणे सवेदभागे षट् संयोज्यानुदयः त्रिचत्वारिंशत् ४३ । उदयः चतुःषष्टिः । ६४ । ३२० । अथ स्त्रीषंढवेदयाराह ४. असंयतमें अनदय एक मिलाकर सम्यक्त्व, तिर्यंचानुपूर्वी, मनुष्यानुपूर्वी, देवानु- " पूर्वीका उदय होनेसे आठ ८ । उदय निन्यानबे । ५. देशसंयतमें चौदह मिलाकर अनदय बाईस २२ । उदय पिचासी। ६. प्रमत्तमें आठ मिलाकर आहारकद्विकका उदय होनेसे अनुदय अठाईस २८ । उदय उनासी। ७. अप्रमत्तमें पाँच मिलाकर अनुदय तैंतीस ३३ । उदय चौहत्तर ७४ । ८. अपूर्वकरणमें चार मिलाकर अनुदय सैतीस ३७ । उदय सत्तर ७०। ९. अनिवृत्तिकरणके सवेद भागमें छह मिलाकर अनुदय तेतालीस। उदय चौंसठ ६४ ॥३२०॥ पुरुषवेद रचना १०७ | मि. सा. | मि. । अ. | दे. प्र. | अ. अ. अ. | | ७९ । ७४ । ७० | ६४ ३३ | ३७ ४३ For Private & Personal Use Only ८ Jain Education International क-६४ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy