SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ कर्णावृत्ति जीवतत्त्वप्रदीपिका देोदयेण सहिओ जीवो आहरदि कम्मणोकम्मं । पडसमयं सव्वंगं तत्तायसपिंडओव्व जलं ॥३॥ 1 देहोदयेन सहितो जीवः आहरति कर्म्म नोकर्म्म । प्रतिसमयं सर्वागैस्तप्तायस पिडमिव जलं ॥ देहोदयेन कार्म्मणशरीरनामकर्मोदयजनितयोगदोडने । सहितो जीवः सहितनप्प जीवनु । आहरति हरिसुगुं । कर्म ज्ञानावरणाद्यष्टविधकर्म्ममं । मत्तं देहोदयेन औदारिकवैक्रियिकाहारकतैजसशरीरनामकम्र्मोदयंगळोडने । सहितो जीवः सहितनप्प जीवं । आहरति आहरिसुगुं । नोक औदारिकवैक्रियिकाहारकतैजसशरीर नोकम्मं आव कालदोळाहरिसुगुमे दोडे प्रतिसमयं तदुदयद समयं प्रति समयं प्रति । सव्वगैः सर्व्वात्मप्रदेशः जगच्छ्रेणीघनप्रमितजी व प्रदेशंगळद माहरिसुगुHath दृष्टांत तोरिरु । तप्तायसपिंडं अयसि भवमायसं तच्च तत्पिडं च आयसपिडं । तप्तं च तदायसपिंडं च तप्तायसपिंडं । काध्द कब्बुनव गुंडु जलमिव जलमं तन्न सर्व्वप्रदेशंगळदमेतु १० पीमंते जोवनुं तन्न सव्व प्रदेशं गदं शरीर नामकर्मोदयहेतुविदं कम्मंसुमं नोकम्मं मं प्रतिसमयमुमाहरिसुगुबुदत्थं । जीवं प्रतिसमयनुं कम्र्मनो कर्म्मपरमाणुगळने नितनाहरिसुगु में वोडे पेदपरु | सिद्धाणंतिमभागं अभव्वसिद्धादणंतगुणमेव । समयपत्रद्धं बंधदि जोगवसादो दु विसरित्थं ॥४॥ सिद्धानामनंतैक भागमभव्य सिद्धादणंतगुणमेव । समयप्रबद्धं बध्नाति योगवशतस्तु विसदृशं ॥ १५ सिद्धराशिप्रमाणमं नोडलनंतैकभागमनभव्यसिद्ध राशियं नोडलुमनन्तगुणमप्पुवं । समयप्रबद्धमने । तु मते योगवशविंदं विसदृशमप्पुदं कट्टुगुं । समये समये प्रबध्यत इति समय प्रबद्धः देहाः - मदारिकं वैक्रियिकाहारक - तेजस - कार्मणनामकर्माणि । तत्र कार्मणनामोदयजनितयोगेन सहितो जीवः ज्ञानावरणाद्यष्टविधं कर्म आहरति । शेषोदयेन सहितः तत्तत्संज्ञं नोकर्म आहरति । कदा ? इति चेत् प्रतिसमयं तदुदयकाले समयं समयं प्रति । कथं ? सर्वाङ्गसर्वात्मप्रदेश: किंवत् ? तप्तायसपिंडं २० जलमिव यथा तप्तं अयोभवं पिंडं सर्वप्रदेशैर्जलमाहरति तथा शरीरनामोदयसहितजीवः प्रतिसमयं कर्म नोकर्म महरतीत्यर्थः ॥ ३॥ कति तत्परमाणू नाहरति ? इति चेत् — सिद्धराश्यनन्तैकभागं | अभव्यसिद्धेभ्यो ऽनंतगुणं तु पुनः योगवशाद् विसदृशं समयप्रबद्धं बध्नाति । ५ देइसे मतलब है औदारिक, वैक्रियिक, आहारक, तैजस और कार्मणनामकर्म- इनमें से नामकर्मके उदयसे उत्पन्न योगसे सहित जीव ज्ञानावरण आदि आठ प्रकारके कर्मको २५ करता है। शेष शरीरनामकर्मके उदयसे सहित जीव उस नामवाले नोकर्मको ग्रहण करता है । कब ग्रहण करता है ? इसका उत्तर है कि उसका उदय रहते हुए प्रति समय ग्रहण करता है । तथा जैसे तपा हुआ लोहपिण्ड सब प्रदेशोंसे जलको प्रहण करता है उसी तरह शरीरनामकर्मके उदयसे सहित जीव सब आत्मप्रदेशोंसे कर्म - नोकर्मको ग्रहण करता है ॥ ३ ॥ प्रति समय कितने परमाणुओंको प्रहण करता है, यह कहते हैं --- सिद्धराशि अनन्त भाग और अभव्यराशिसे अनन्तगुणे परमाणुरूप समयप्रबद्धको बाँधता है। योग वशसे कमती-बढ़ती परमाणुओंके समूहरूप समयप्रचद्धका बाँधता है । १. ब त्यर्थः । सोऽपि कः कारणान्तरनिरपेक्षता । कति० । Jain Education International For Private & Personal Use Only ३० www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy