SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ४६९ रडु ३२। उदयंगळवत्तनाल्कु ६४ । सूक्ष्मसाएरायगुणस्थानदोलु नाल्कुगूडियनुदयंगळु मूवत्तारु ३६। उदयंगळरुवत्त ६० । उपशांतकषायगुणस्थानदोलो दुगूडियनुदयंग मूवत्तेळु ३७। उदयंगळय्वत्तो भत्तु ५९ । क्षोणकषायगुणस्थान रडु यूनियनुदयप्रकृतिगलु मूवतो भत्तु ३९ । उदयं. गळय्वत्तेळु ५७ । सयोगिकेवलिभट्टारकगुणस्थानदोलु पविनारुगूडियनुदयंगलय्वत्तदु ५५ । उदयगलु नाल्वत्तोंदु ४१ । अयोगिकेवलिभट्टारकगुणस्थानदोळ्मूवत्तुगूडियनुदयंगळेभत्तय्टु ८५ । उदयं- ५ गलु पन्नों वे ११ के दोडे तीर्थोदयमिल्लप्पुरिदं संदृष्टि : योनिमतिमनुष्योदययोगप्रकृतिगळ ९६ | • मि | सा | मि | अ | दे| प्र अ अ अ 'सू उ क्षी | स अ | उ । ९४ ९३ ८९ ८९ ८२७७ ७४ ७० ६४६० ५९ ५७ ४१ ११ | अ । २।३। ७। ७ | १४ | १९ | २२ २६३२३६३७ ३९ | ५५ । ८५ । पूर्णेतरववपूर्णे स्वानुपूयंगत्यायुर्जेयं। मनुष्यलब्ध्यपर्याप्तमिथ्यादृष्टियोलुक्ययोग्यप्रकृतिगळं तिय्यंचमिथ्यादृष्टिलब्ध्यपप्तिकनोलु पेन्दते एप्पत्तो दु ७१ प्रकृतिगळप्पु वल्लि तिर्यगानुपूर्व्यमं तिर्यम्गतिनाममं तिय्यंगायुष्यमुमं कलेबु मनुष्यानुपूय॑ममं मनुष्यगतिनाममं मनुष्या- १० युष्यमं कूडबुबी विशेषमरियल्पडु'। अनिवृत्तिकरणे षट् संयोज्य अनुदयः द्वात्रिंशत् । उदयः चतुःषष्टि । सूक्ष्मसांपराये चत्वारि संयोज्य अनुदयः षत्रिंशत् । उदयः षष्टिः। उपशांतकषाये एका संयोज्य अनुदाः सप्तत्रिंशत् । उदयः एकान्नषष्टिः । क्षीणकषाये द्वे संयोज्य अनुदयः एकान्नचत्वारिंशत् । उदयः सप्तपंचाशत् । सयोगे षोडश संयोज्य अनुदयः पंचपंचाशत् । उदयः एकचत्वारिंशत् । अयोगे त्रिशतं संयोज्य अनुदयः पंचाशीतिः । उदयः एकादश १५ तीर्थाभावात् । मनुष्यलब्ध्यपर्याप्ते उदयप्रकृतयः तिर्यग्लव्यपर्याप्तवदेकसप्ततिः। तत्र तिरश्चः आन नहि । मनुष्यस्य तानि ज्ञातव्यानि ॥ ३०१॥ ANNNNNNNN २० ९. अनिवृत्तिकरणमें छह मिलाकर अनुदय बत्तीस । उदय चौंसठ । व्यु. चार । १०. सूक्ष्मसाम्परायमें चार मिलाकर अनुदय छत्तीस । उदय साठ । व्यु. एक। ११. उपशान्त कषायमें एक मिलाकर अनुदय सैतीस । उदय उनसठ । व्यु. दो। १२. क्षीणकषायमें दो मिलाकर अनुदय उनतालीस । उदय सत्तावन । व्यु. सोलह । १३. सयोगीमें सोलह मिलाकर अनुदय पचपन । उदय इकतालीस । १४. अयोगीमें तीस मिलाकर अनुदय पचासी। उदय ग्यारह क्योंकि तीथंकरका अभाव है। मनुष्य लब्ध्यपर्याप्तकमें उदय प्रकृतियाँ लब्ध्यपर्याप्तककी तरह इकहत्तर। इतनी विशेषता है कि यहाँ तियंचानुपूर्वी, तिथंचगति और तिर्यंचायुके स्थानमें मनुष्यानुपूर्वी, मनुष्यगति और मनुष्यायुका उदय होता है ॥३०१|nal Use c www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy