SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जोवतत्त्वप्रदीपिका ४६५ गुणस्थानदोळु मिथ्यात्वप्रकृतियों के छेदमक्कुं १। सासादननोळ नाल्के ४। मिश्रनोळो दे १ असंयतनोळेटु ८। देशसंयतनोळयदु ५। प्रमत्तसंयतनोळय्हु ५। अप्रमत्तेसंयतनोळु नाल्कु ४। अपूर्वकरणनोळारु ६ अनिवृत्तिकरणनोळय्टु ५ एक दोडे-स्त्रोवेवंकळेदुदपुरिवं मेलेल्लेडयोळं सामान्यमनुष्यनाळतंतयक्कुमितु च्छेदंगळरियल्पडुत्तं विरलु मिथ्यादृष्टिगुणस्थानदोळु मिश्रप्रकृतियु सम्यक्त्वप्रकृतियु आहारद्विकमुं तोत्थंकरनाममुमित, प्रकृतिगळनुदगंगळप्पुवु ५। ५ उदयप्रकृतिगळ तो भत्तयदु ९५ । सासादनगुणस्थानदोळो दुगूडियनुदयप्रकृतिगळारु ६। उदयप्रकृतिगळु तो भत्तनाल्कु ९४ । मिश्रगुणस्थानदोळु नाल्कुगूडियनुदयप्रकृतिगळ पत्तरोळ मिश्रप्रकृतियं कळेदुवयप्रकृतिगळोळ कूडि मनुष्यानुपूय॑मनुक्यप्रकृतिगळोळु कळेवनुदयंगळोळु कूडुत्तं विरलनुदयप्रकृतिगळु पत्तु १०। उदयप्रकृतिगळुतों भत्तु ९०। असंयतगुणस्थानदोळ ओंडु गुडियनुवयंगळु पन्नों दरोळु सम्यक्त्वप्रकृतियुमं मनुष्यानुपूय॑ममं कळेदुदयप्रकृतिगळोळ कूडुत्तं १० विरलनुदयंगळों भत्तु ९। उदयंगळ तो भत्तोंदु ९१ । देशसंयतगुणस्थानदोळे टु गुडियनुदयप्रकृति. गळु पदिनेलु १७ । उदयंगळे भत्तमूरु ८३ । प्रमत्तसंयतनोळय्दुगुडियनुदयप्रकृतिमलिप्पत्तेरडरोळ, तत्र मिथ्यादृष्टी व्युच्छित्तिः मिथ्यात्वं, सासादने चतस्रः, मिथे एका, असंयते अष्टो, देशसंयते पंच, प्रमत्ते पंच, अप्रमत्ते चतस्रः, अपूर्वकरणे षट्, अनिवृत्तिकरणे पंचव स्त्रीवेदस्यापनयनात् । उपरि सर्वत्रापि सामान्यमनुष्यवत् छेदो ज्ञातव्यः । एवं सति मिथ्यादृष्टी अनुदयः मिश्रसम्यक्त्वाहारकद्विकतीर्थकरत्वानि ५ । उदयः १५ पंचनवतिः । सासादने एका संयोज्य अनुदयः षट् । उदयः चतुर्नवतिः। मिश्रे अनुदयः चतुष्कं मनुष्यानुपूव्यं व मिलित्वा मिश्रप्रकृत्युदयाद्दश । उदयो नवतिः। असंयते अनुदयः एकां निक्षिप्य सम्यक्त्वप्रकृतिमनुष्यानुपूर्योदयान्नव । उदय एकनवतिः । देशसंयते अष्टौ संयोज्य अनुदयः सप्तदश । उदयस्व्यशीतिः । प्रमत्ते घटानेपर उदययोग्य सौ । व्युच्छित्ति मिथ्यादृष्टि में मिथ्यात्व, सासादनमें चार, मित्रमें एक, असंयतमें आठ, देशसंयतमें पाँच, प्रमत्तमें पाँच, अप्रमत्तमें चार, अपूर्वकरणमें २० छह, अनिवृत्तिकरणमें भी पाँच क्योंकि स्त्रीवेद उदयमें नहीं है। ऊपर सर्वत्र सामान्य मनुष्यके समान व्युच्छित्ति जानना । ऐसा होनेपर १. मिथ्यादृष्टि में अनुदय मिश्र, सम्यक्त्व, आहारकद्विक, तीर्थंकर इन पाँचका । उदय पिचानबे । व्युच्छित्ति एक । २. सासादनमें अनुदय पाँच में एक मिलानेसे छह । उदय चौरानबे । ३. मिश्रमें छहमें चार मिलानेसे तथा मिश्रके उदयमें आने और मनुष्यानुपूर्वीके अनुनयमें जानेसे अनुदय दस । उदय नब्बे । ४. असंयतमें दसमें एक मिलानेसे तथा सम्यक्त्व प्रकृति और मनुष्यानुपूर्वोके उदयमें आनेसे अनुदय नौ । उदय इकानबे । ५. देशसंयतमें नौमें आठ मिलानेसे अनुदय सतरह । उदय तेरासी । ३० १. म मत्तनोलु ४। Jain Education Internal For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy