SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ४३२ 'गो० कर्मकाण्डे | ० मि । सा । मि | अ दे प्र| अ अ असू । उक्षी स | अ। व्यु | १४१ । १७/८५४६/६/१२/१६ २९/१३ | उ। ११७ १०६ १०० १०४८७८१७६७२६६/६०५९ ५७ ४२ १३ | अ ५/१६ । २२ १८३५४१४६५०५६६२६३ ६५ ८० १०९/ उदयप्रकृतिगळगुदीरणयुटप्पुरिदमुदीरणारचनेयोळु प्रमत्तगुणस्थानपय्यंतमुदयव्युच्छित्तिउदयानुदयप्रकृतिगळ्गमुदीरणाव्युच्छित्युदोरणानुदीरणाप्रकृतिगळ्गं विशेषमिल्ल । प्रमत्तगुणस्थानदोळे मनुष्यायुष्यसदसवेद्यंगळेब मूरुं प्रकृतिगळ्गुदीरणयुटु । अदु कारणमागियप्रमत्त. गुणस्थानदोळप्पत्तरुमुदीरणाप्रकृतिगळोळा मूरु प्रकृतिगळं कळेदनुदोरणाप्रकृतिगळोळ्कूडिदोडनुदोरणाप्रकृतिगळु नाल्वत्तो भत्तु ४९ । उदीरणाप्रकृतिगळेप्पत्तमूरु ७३ । अपूर्वकरणगुणस्थानदोलु नाल्कुगूडिबनुदीरणा. प्रकृतिगळय्वत्तेमूरु ५३ । उदीरणाप्रकृतिगळवतों भत्तु ६९ । अनिवृत्ति. करणगुणस्थानदोळारुगूडिदनुदीरणाप्रकृतिगळय्वत्तों भत्तु ५९ । उदीरणाप्रकृतिगळु अरुवत्तमूर ६३ । सूक्ष्मसापरायगुणस्थानदोळु आरुगूडिदनुदीरणाप्रकृतिगळरुवत्तैदु ६५ । उदीरणाप्रकृतिसूक्ष्मसांपराये षट् संयोज्यानुदयो द्वाषष्टिः उदयः षष्टिः । उपशांतकषाये एका संयोज्य अनुदयः त्रिषष्टिः । उदयः एकान्नषष्टिः । क्षोणकषाये द्वे संयोज्य अनुदयः पंचषष्टिः उदयः सप्तपंचाशत् । सयोगकेवलिनि षोडश संयोज्य अनुदयः तीर्थकरत्वोदयादशीतिः उदयः द्वाचत्वारिंशत् । अयोगकेवलिनि एकान्नत्रिशन्मिलित्वा अनुदयः नवोत्तरशतं । उदयः त्रयोदश । ___ उदीरणारचनायां तु प्रमत्तगुणस्थानपर्यतं उदयानुदयव्युच्छित्तय एव उदोरणानुदीरणाव्युच्छित्तयः किंतु मनुष्यायुःसदसवेद्यानां उदीरणा प्रमत्ते एवास्ति तेन अप्रमतेऽनुदीरणा एकान्नपंचाशत्, उदीरणा १५ त्रिसप्ततिः । अपूर्वकरणे चतस्रो मिलित्वा अनुदीरणा त्रिपंचाशत्, उदीरणा एकोनसप्तति अनिवृत्तिकरणे षट् संयोज्य अनुदीरणा एकोनषष्टिः । उदीरणा त्रिषष्टिः । सूक्ष्मसाम्पराये षट् संयोज्य अनुदीरणा पंचषष्टिः, १०. सूक्ष्म साम्परायमें उदय साठका क्योंकि अनिवृत्तिकरणमें छहकी व्युच्छित्ति हुई। अतः अनुदय बासठका। ११. उपशान्त कषायमें उदय उनसठ और अनुदय तिरसठ, क्योंकि सूक्ष्म साम्परायमें २. एककी व्युच्छित्ति हुई। १२. क्षीण कषायमें उदय सत्तावन और अनुदय पैंसठ;, क्योंकि उपशान्त कषायमें दो की व्युच्छित्ति हुई। १३. सयोगीमें उदय बयालीस, अनुदय अस्सी; क्योंकि क्षीणकषायमें सोलहकीव्युच्छित्ति हुई और एक तीर्थकर प्रकृति उदयमें आ गयी । अतः ६५ + १६ % ८१ - १८० रहीं। १४. अयोग केवलीमें उदय तेरह, अनुदय एक सौ नौ; क्योंकि सयोगीमें उनतीसकी २५ व्युच्छित्ति हुई अतः ८७+ २९ = १०९ हुई। __उदीरणाकी रचनामें प्रमत्त गुणस्थान पर्यन्त तो उदय, अनुदय और व्युच्छित्तिके समान ही उदीरणा, अनुदीरणा और उदीरणा व्युच्छित्ति जानना। किन्तु मनुष्यायु, सातावेदनीय. असातावेदनीयकी उदीरणा प्रमत्तमें ही होती है। अतः अप्रमत्तमें अनुदीरणा उनचासकी और उदीरणा तिहत्तरकी जानना । यहाँ चारको व्युच्छित्ति होनेसे अपूर्वकरणमें उदीरणा उनहत्तर की और अनुदीरणा तिरपन । यहाँ छह की व्युच्छित्ति होनेसे अनिवृत्तिकरणमें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy