SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४२१ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका हानिचयंगळं तेगतेगदु पृथक्स्थापिसुत्तं विरलु م و م لا لل ا م م ് ന ന ന rrrrrrrr ന ന ന ന orren509 م م ل س ل ا لم orm urdPM م م له ل ا له م मिन्तिरुत्तिऍविवं संकलिमुत्तं विरलुभयराशिगर्कितिप्पुवुः ४।८।६।३२ ८।८। ८।३२ मीयुभयधनयुति इनितक्कु ८।८।४।३२ मिल्लियुत्तरधनमुमिनितक्कु । ३१००। ८। मेंतेंदोडे सर्वत्र प्रथमगुणहान्यायामदोळिनितिनितु निषेकंगळु ९ । १० । ११ । १२ । १३ । १४ । १५। १६ । १८ । २० । २२ । २४ । २६ । २८ । ३० । ३२ । ३६ । ४० । ४४ । ४८ । ५२ । ५६। ५ ६०। ६४ । ७२। ८०। ८८९६ । १०४।११२ । १२० । १२८ । १४४ । १६० । १७६ । १९२। २४० । २५६ । २८८ । ३२० । ३५२ । ३८४ । ४१६ । ४४८ । ४८० । ५१२ । एवं सति तत्त्रिकोणरचनाधनमानीयते अथ प्रथमगुणहानी चरमनिषेके नानासमयप्रबद्धनिषेक व्यक्तिषु सर्वोत्कृष्टचरमनिषेकः अन्योन्याभ्यस्तराश्यर्धगुणितचरमगुणहानिचरमनिषेकप्रमितः । ९ । ३२ । तत्सदृशा यथाभवंति तथा तदधस्तननिषेकस्थितिप्रथम- १० गुणहानिचयानपनीयापनीय पृयकस्थापितेषु एवं तिष्ठति । ९। ३२१। ० ९। ३२२ । ३२ । १ ९ । ३२३ । ३२ । ३ ९। ३२४ । ३२ ।'६ ९। ३२ ५। ३२ । १० ९ । ३२ ६ । ३२ । १५ ९ । ३२७। ३२ । २१ ९। ३२८।३२ । २८ १- २एतेषु संकलितेषु उभयराशी एवं ८ । ८।८ ३२ । उभययुतिः ।।८। ४। ३२ अत्रोत्तरधनं तु । एतावत् ३१००१८ कुतः ? सर्वत्र प्रथमगुणहान्यायाम एतावतामेतावतां निषेकाणां३२॥ इतने निषेक पाये जाते हैं और इन सबका जोड़ तीन सौ है। इसी प्रकार चतुश्चरमादि । गुणहानियोंमें आदिधन और उत्तरधन नीचे-नीचे क्रमसे दुगुने-दुगुने होते जाते हैं । किन्तु १ २ १. व यथा संभवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy