SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ३८६ गो० कर्मकाण्डे नोळ उपरितनगुणहानिऋणरूपमसंख्या तकभागमक्कुमेददं साधिकं माडिदोडे शेषऋणमिनितक्कु । गु ३ । १ गु ३ प २ रूपस्यासंख्यातैकभागमनुभयधनयुतियोळु गुणकारभूत त्रिगुणहानियो aaa = fafari माडि ४ गु ५ गु ३ मिदं १० साधिकीकृत्य ५ सर्व्वद्रव्यप्रमाणं पर्याप्तत्रसराशियक्कु ४ मी संकलन विधानदोळ ग्रंथकारनप्पाचार्य्यनधस्तन५ गुणहानिगळोळु संकलनानिमित्तमागि ऋणमनधस्तनप्रथमगुण हानिप्रथम स्थितिद्रव्यमप्यन्तु यवमध्यप्रमितऋणमनोमे॑र्ये यिक्कि १२८ चरमाधस्तनगुणहानि चरमस्थितिद्रव्यमनिनितं १६ धनमं माडि संकलिसिन कारणमागियधस्तनप्रथमादिगुणहानिगळ प्रथमचरम स्थितिद्रव्यंगळ रूपहीनंगळं गुणहानिमात्र गुणकारंगळागि ऋणरहितंगळु सूचिसल्पट्टुवु: हानिद्वितीयऋणरूपे संशोध्यं ग २ = गु ३ ४ गु ३ ५ Jain Education International ३ ग ३ = ००० = ज् किंचिदून त्रिगुणहानिगे किंचिदून त्रिगुणहानियनपर्वात्तसिदोडे १ प २ aaa गु ३ ४ गु ३- २ प ५ पी ... ४ गु ३ गु २ aaa ५ --- गु २ गु ३ गु २२ ००० s ܡI ܡII गु २ प For Private & Personal Use Only o aaa २ गु २ गु ३ गु २ प aaa २ इदं पुनः उपरितनगुणहानिऋणेन स्वासंख्यातैकभागेन उभयधने गुणकारभूत त्रिगुणगुणहानी किंचिदूनयित्या गु ३ ४ गु ३ ५ →>> = - अपवर्तिते सर्वद्रव्यं पर्याप्तत्र सराशिः स्यात् । ४ अत्र ग्रंथकारेण अघस्तनगुणहानिषु संकलनार्थं अधस्तन प्रथमगुणहानिप्रथम स्थितिद्रव्यभूतयवमध्यप्रमितमृणं युगपदेव निक्षिप्य । १२८ । चरमाघस्तनगुणहानिचरम स्थितिद्रव्यमिदं । १६ । धनं कृत्वा संकलितं ततोधस्तनप्रथमादिगुणहानीनां प्रथमस्थितिद्रव्याणि रूपोनानि चरमस्थितिद्रव्याणि गुणहानिमात्रगुणकाराणि ऋणरहितानि सूचितानि - १५ द्रव्यको जोड़नेपर पर्याप्त त्रस जीवों का प्रमाण होता है । इस प्रकार पर्याप्त सम्बन्धी परिणाम योगस्थानों में पर्याप्त त्रस जीवोंका प्रमाण जानना । सो ऊपरकी गुणहानिका प्रथम निषेकरूप www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy