SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ३२९ गळिदं गुणिसुत्तं विरलु प्रथमपंक्तिसर्वऋणसमासमेतावन्मात्रमक्कु । व वि । ३।४।९।२।९। मत्तं जघन्यवर्गगुणस्वविशेषमुभनेकस्पद्धकवर्गणाशलाकावर्गदिवं द्विगुणगुणहानिस्पर्धकशलाकेगळिवमुं गुणिसुत्तं विरलु द्वितीयस्पर्धकद्वितीयपंक्तिऋणमेतावन्मात्रमक्कु। व वि ४।४।९।२। मिन्तु तृतीयादिस्पर्द्धकंगळोळं द्विगुणत्रिगुणादिक्रमदिदं रूपोनगच्छमात्रमित्तिक्कु वितु रूपोनकगुणहानिस्पर्द्धकशलाकासंकलनदिदं गुणिसुत्तं विरलु द्वितीयपंक्तिसर्वऋणसमासमेतावन्मात्रमक्कु । ५ व वि ४ । ४ । ९ । २९९ । मो द्वितीयपंक्तिऋणसमासदोळु प्रथमपंक्तिसर्वऋणमं कूडल्वंडि द्वितीयपंक्तिसर्वऋणदोळ ऋणसहितमावुदोदु गुणकारमा गुणकारदोळेकरूपु प्रक्षेपिसल्पडुत्तं विरलु उभयपंक्तिसर्वऋणसंयोगमेतावन्मात्रमक्कु । व वि । ४।४।९।९।९।२। मी ऋणमं मुन्नं स्थूलरूपदिदं तंदुत्तरधनदोछ । व वि १६ ॥ ४।९।९।२। निरीक्षिसि शोधिसिदोडिनु । व वि४।४।९।९।९।२।३। यिद मेलेयु केळगेयु त्रिगुणितं माडल्पडुत्तं विरलु तृतीय- १० गुणहानियोळु शुद्धमुत्तरधनमेतावन्मात्रमक्कु । व वि ४।४।९।९।९।२ मी प्रकारदिवं चतुर्थादिगुणहानिगळोळु चरमगुणहानिपर्यन्तमुभयधनंगळ द्ध'क्रमंगळप्पुवु । विशेषमुंटदावुर्दे दोडे उत्तरधनदो रूपोनपदमात्रगुणकारंगोळवु चरमगुणहानियोळ येरडं धनंगळगे रूपोननाना. गुणहानिमात्र 'प। २ द्विकंगळु भागहारंगळप्पुवु । उत्तरधनगुणकारमु मसे रूपोननानागुणहानि ६।२।२ aa प्रथमपंक्तिसर्वऋणं स्यात् व वि ३ ४ ९२ ९ पुनर्जघन्यवर्गगुणस्वविशेषः एकस्पर्धकवर्गणाशलाकावर्गेण द्विगुण- १५ गुणहानिस्पर्धकशलाकाभिश्च गुणितो द्वितीयस्पर्धकद्वितीयपंक्तिऋणं स्यात् व वि४ ४ ९ २ एवं तृतीयादिस्पर्धकेषु द्विगुणत्रिगुणादिक्रमेण रूपोनगच्छमात्रमस्तीति रूपोनैकगुणहानिस्पर्धकशलाकासंकलनेन गुणने द्वितीयपंक्तिसर्व णं स्यात् । व वि ४ ४ ९२ ९ ९ अस्मिन् प्रथमपंक्तिसर्वमृणं निक्षेप्तुं द्वितीयपंक्तिसर्वऋणे ऋणसहितस्थितैकगुणकारे एकरूपे प्रक्षिप्ते उभयपंक्तिसर्वऋणं स्यात् । व वि ४ ४ ९ ९ ९ २ इदं प्राक्म्यूलरूपानोतोत्तर ४ धने व वि १६ ४ ९ ९ २ संशोध्य व वि ४.४ ९ ९ ९२ । ३ उपर्यधस्त्रिभिर्गुणिते तृतीयगुणहानी शुद्ध- २० भाग गुणहानियाँ कही हैं। यह सब कथन जघन्य योगस्थानका है। जो शक्तिकी प्रधानता क-४२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy