SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ३०८ गो० कर्मकाण्डे गुणकारभागहारंगळनपतिसुबल्लि धनदोरन्योन्याभ्यस्तराशियन्योन्याभ्यस्तराशियोडने बेसदछप्पण्णनं बेसदछप्पण्णनोडनपतिसि हिकम षड्रपस्थितद्विकदोडनपत्तिसिदोडे शेषधनमिदु ८५ ऋणमं निरीक्षिसियपत्ति सिदोडेकरूपासंख्यातेकभागमक्कु १। मिदं कळेयुत्तं विरलु २५६।३ किंचिदूनाष्टषष्टिसप्तशतभक्तपंचाशीतिप्रमितमाकुमदवस्थितगुण्यराशिगे गुणकारमक्कु ५ व वि ४४ । ९ ९ १ । ८५ मिदनष्टषष्टिसप्तशतभक्तैकसप्तत्युत्तरशतदोळु मुन्निनष्टगुणहानि २५६ । ३ द्रव्यगुणकारदोछु ८५ प्रक्षेपिसुदंतु प्रक्षेपिसिदुदिडु २५६ किंचिदूनत्रिभागमक्कुमी त्रिभादिदमा ७६८ १७१ धिकमप्प रूपचतुष्टयमेनवस्थितगुण्यराशिगे गुणकारमं माउत्तिरलु सर्वगुणहानिद्रव्यसमासमेतावन्मात्रमक्कु व वि ४४ । ९९९ । ४ मथवा व्यतिरेकमुखदिदं शेषगुणहानिंगळ द्रव्यं तरल्पडुवल्लि अष्टगुणहानिद्रव्यम व वि ४४ । ९९९ । ४ सर्वगुणहानिगळ द्रव्यदोळ व वि ४४ । ९९९।४ ७६८ १० कळेयुत्तं विरलु एकरूपासंख्यातेकभागोनाष्टषष्टिसप्तशतभक्तपंचाशीतिगुणकारमक्कुं व वि ४४ । ९९९ । ८५ ई जघन्ययोगस्थानरचना सर्व्वद्रव्यमनिदं स्थापिसि व वि ४४ ॥ ९९९। ४ ७६८ अपवर्तितऋणेन एकरूपासंख्यातकभागेन १ अनिते अष्टषष्टिसप्तशतभक्तकिंचिदूनपचाशीतिः अवस्थितगुण्यस्य गुणकारः स्यात् । व वि ४ ४ ९ ९ ९ ८५ अस्मिन् अष्टषष्टिसप्तशतभक्तकसप्ततिशते अष्टगुणहानिद्रव्यगुणकारे २५६ । ३ प्रक्षिप्ते २५६- किंचिदूनविभागः । अनेन अधिकरूपचतुष्टये अवस्थितगुण्यस्य गुणकारे कृते सर्वगुणहानिद्रव्य १५ मेतावद्भवति- व वि ४४ ९ ९ ९ ४ अथवा व्यतिरेकमुखेन शेपगुणहानिद्रव्यमानीयते - तत्राष्टगुणहानिद्रव्ये व वि ४ ४ ९ ९ ९४ सर्वगुणहानिद्रव्यात् व वि ४४ ९ ९ ९ ४ अपनीते १७१ ७६८ अष्टषष्टिसप्तशतभक्तकरूपासंख्यातै भागोनपंचाशीतिगुणकारः स्यात् व वि ४ ४ ९ ९ ९ ८५ तज्जधन्ययोग ७६८ १. म मवस्थि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy