SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका २८७ स्पद्ध कवर्गणाशलाकावर्गविदं गुणिसि द्विगुणितत्रिरूपाधिकगुणहा निस्पर्द्धकशलाकार। शियिदमुं गुणिसि अधिकरूपत्रयमं कळेतु पृथक् स्थापिसुतं विरलु तृतीयचतुर्थ पंक्तिॠणंगळे तावन्मात्रव वि ४ । ४ । २ । ३ ई नाल्कुं राशिगळु तृतीयस्पद्ध कॠणमिन्तु प्रथमपंक्तिॠणंगळवस्थितक्रर्मादिदं द्वितीयपंक्तिगुणकारंगळ पदमात्रक्रर्मादिदं तृतीयपंक्तिगुणकारंगळु रूपोनपदमात्रक्रर्मादिदं चतुत्थंपंक्ति गुणकारंगळ द्विगुणरूपोनपदसंकलनक्रर्मादिदं गळवु व वि ४ । ४ । ९ । २ २ २ ३ एते चत्वारो द्वितीयस्पर्धकॠणं पुनः पूर्वोक्ताद्युत्त रगच्छसंकलनं व ९ तृतीयस्पर्ध कार्पिताधिक ऋणन्यासः तृतीयस्पर्धकाधिक ऋणन्यासः गुणहानिस्पर्ध कलाकाराशिना संगुण्य रूपयेानीय पृथक् स्थापिते प्रथमद्वितीयपंक्तिॠणे भवतः व वि ३४९ । व वि ३ ४ ३ पुनः जघन्यवर्गमात्रविशेषान् १. व त्रिरूपाधिक । ३ व ९ वि ४२ ३ २ व ९ वि ४ २ ३ २ व ९ वि ४२ Jain Education International ३ वि ३ व ९ वि ३ ४ त्रिरूपाधिक२ २ ३ २ व ९ वि २ ३ २ व ९ वि ४ २ २ ३ २ व ९ वि १ २ ३ व ९ वि ४ ४ २ २ स्पर्धकवर्गणाशलाकावर्गेण द्विगुणत्रिगुणरूपाधिकगुणहानिस्पर्धकशलाकाभिश्च संगुण्य अधिकरूपत्रयेऽानीय पृथक्स्थापिते तृतीयचतुर्थ पंक्तिॠणे भवतः व वि ४४९२ व वि ४४ २ ३ एते चत्वारः तृतीयस्पर्धक १० २ २ ऋणम् । एवं प्रथमपंक्तिऋणान्यवस्थितक्रमेण द्वितीयपंक्तिगुणकाराः पदमात्रक्रमेण तृतीयपंक्तिगुणकाराः रूपोन पदमात्रक्रमेण चतुर्थ पंक्तिगुणकाराः रूपोनपदसंकलनक्रमेण च गच्छन्ति । ५ For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy