SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ कर्णावृत्ति जीवतत्त्वप्रदीपिका २७३ गुणहानियिदं भागिसिदोडे २५६ क भागं विशेषप्रमाणमक्कु १६ मिन्तेल्ला गुणहा निगळ १६ प्रथमवर्गणेयं दोगुणहानियिदं भागिसुत्तं विरलु तंतम्म गुणहानियोळु विशेषप्रमाणमक्कु १ मवु २ कदम दोगुणहानिगे निषेकहारमें ब पेसरक्कुं । गुणहाणि पडि तदद्धकमं गुणहानिगुणहानिपदे द्रव्यंगळं वर्गगलुं विशेषंगळु मर्द्धाद्ध क्रमंगळपुर्व दितु निश्चय- ३६ १८ ९ ७२ ८० ४० २० १० ८८ ૪૪ २२ ११ ९६ ४८ २४ १०४ | ५२ | २६ ११२ । ५६ । २८ १२० | ६० ३० १५ | १२८ | ६४ | ३२ १६ १४ सल्पडुवुवु यितु सामान्यदिदमंक संदृष्टियिदं गमनिकेयं तोरि विशेष निर्णयमनत्थं संदृष्टियिवं पेदपरु : ८ १६ अर्धार्धक्रमा भवन्ति । अत्र विशेषप्रमाणं तु प्रथमवर्गणायां दोगुणहानिभक्तायां २५६ भवति १६ । तया सर्वगुणहानीनामपि १६ ७२ ८० ८८ ९६ १०४ ११२ १२० १२८ ज्ञातव्यं १ तत एव दोगुणहानिनिषेकहार इत्युच्यते । एवं गुणहानि गुणहानि प्रति द्रव्याणि वर्गणा: विशेषाश्च २ ४ ३६ Jain Education International १८ २० ४० ४४ ४८ ५२ ५६ ६० ३० ६४ ३२ ।।२२८।। एवं सामान्येन अंकसंदृष्ट्या गमनिकां प्रदश्यं विशेषनिर्णयं अर्थसंदृष्ट्या आह २२ २४ ४ ९ १०. ११ १२ १३ १४ १५ १६ २६ २८ ८ १६ For Private & Personal Use Only १२ १३ प्रथम वर्गणा में दो गुणह । निसे भाग देनेपर २७ चयका प्रमाण १६ आता है । इसी तरह सब गुणहानियों का भी चय जानना १६०८|४|२| १ | इस प्रकार प्रत्येक गुणहानिका द्रव्य, वर्गणा और चय आधा-आधा होता है || २२८|| इस प्रकार अंकसंदृष्टि के द्वारा दिखाकर अर्थसंदृष्टि के द्वारा कहते हैं क- ३५ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy