SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १२१ स अनाहारमार्ग० सं० । ० ११२ ११११ अ ९ ६५ ७५ ३७ । २४ ९४ १८ मिा १३ १०७ ५। ई रचनेयुं सुगममेंतेंदोडे मिथ्यादृष्टियोळु अबंधंगळागिद्द तीर्थमुं सुरचतुष्कमुमसंयतसम्यरदृष्टियोळु बंधमुंटप्पुरिंदमा प्रकृतिपंचकर्म कूडिदोडे बंधप्रकृतिगळ ७५ । अबंधप्रकृतिगळु ३७ अप्पुर्व बिनिते विशेषमप्पुरिदं बंधव्युच्छित्तिगळु णवछिदी अयदे एंदु ९ प्रकृतिगळप्पुवु। उवरिम पणसट्ठी वि य येदितु देशसंयतादि क्षीणकषायावसानमाद गुणस्थानव्युच्छित्तिगळु ६५ अन्तु ७४ प्रकृतिगळ व्युच्छित्तिगळागुत्तिरलु एक्कं सादं सजोगम्मि एंदितु सयोगकेवळिगोळ सातमो दे ५ बंधमुं व्युच्छित्तियुमक्कुमबंधप्रकृतिगळु १११ । अयोगिकेवळिगळोळु व्युच्छित्तिबंधंगळु शून्यंगळ । बंधप्रकृतिगळु ११२। इन्तु वेदमागणे मोवल्गोंडनाहारमार्गणे पय्यंतं बंधस्यांतोऽनंतश्च । बंधव्युच्छित्ति बंधाबंधप्रकृतिविशेषंगळुक्तप्रकारविदं भाविसल्पडुवुवु ॥ अनंतरं मूलप्रकृतिगळ्गे साद्यनादिध्रुवाध्रुवबंधसंभवासंभवमं पेळ्दपरु । सादिअणादी धुव अर्धवो य बंधो दु कम्मछक्कस्स । तदियो सादि य सेसो अणादि धुव सेसगो आऊ ॥१२२॥ सादिरनादि वोऽध्रुवश्च बंधस्तु कर्मषट्कस्य । तृतीयं सादि शेषमनादि ध्रुवशेषकमायुः॥ ___ अनाहारमा०-११२ - अ अ ९-६५ २४ १३ | ७५ ९४ । १०७ ११२ १११ ३७ १८ ५ मि । इयं रचना सुगमा । कुतः ? मिथ्यादृष्टो अबन्धस्थिततीर्थसुरचतुष्कयोरसंयते बन्धः, इत्येतावत् एव विशेषात । व्यच्छित्तिः ‘णवच्छिदी अयदे' इति नव । तथा 'उरिमपणसट्रीविय' एवं ७४ । 'एक्कं सादं सजोगिम्हि' बध्यते व्युच्छिद्यते च । अबन्धः-१११ । अयोगे व्युच्छित्तिः बन्धश्च शून्यम् । अबन्धः ११२ । १५ एवं वेदमार्गणाद्याहारमार्गणापर्यन्तं बन्धस्यान्तो व्यच्छित्ति:। अनन्तः-बन्धः। चशब्दादबन्धश्चोक्तः ॥१२०-१२१॥ अथ मूलप्रकृतीनां साद्यादिबन्धभेदान् विशेषयति-- अनाहारकमें मिथ्यादृष्टि गुणस्थानमें तीर्थकर और सुरचतुष्कका बन्ध न होकर असंयतमें होता है इतना ही विशेष है। असंयतमें अपनी व्यच्छित्ति नौ तथा ऊपर के गुणस्थानोंकी पैंसठ मिलकर चौहत्तर होती है। सयोगीमें एक साता ही बँधती है. उसीकी २० व्युच्छित्ति होती है। इस प्रकार वेदमार्गणासे आहारमार्गणा पर्यन्त बन्धका अन्त अर्थात् व्यच्छित्ति और बन्धका अनन्त अर्थात् बन्ध तथा 'च' शब्दसे अबन्ध कहा ॥१२०-१२।। आगे मूल प्रकृतियोंके सादि आदि बन्धके भेदोंको कहते हैं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy