SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका ११९ ई रचनेयु सुगममेंतेंबोडे अप्रमत्तनोळु तीर्थमुमाहारकद्वयमुं बंधमक्कुमेंबिनिते विशेष मदं ॥ ५ क्षायिक सम्यक्त्वक्के बंधयोग्यप्रकृतिगळ, ७९ । अप्पुवल्लियु ४१ प्रकृतिगळकळे दुवप्पुदरिदं तावन्मात्रंगळेयवपुरिदं । गुणस्थानंगळमसंयताद्ययोगिकेवलिगुणस्थानावसानमाद गुणस्थानंगळु ११ अप्पु ॥ गुणस्थानातीतरप्प सिद्धपरमेष्ठिगळोळ क्षायिक सम्यक्त्वमक्कु । असं व्यु १० । बं ७७ । अ २ आहारकं ॥ देशसंयतनल्लि व्यु ४ बं ६७ । अ १२ ॥ प्रम व्यु ६ । बं ६३ । अ १६ ॥ अप्रमत्त व्यु १ बं ५९ अ २० ॥ एकदोडाहारकद्वयं बंधदोळ्कूडिव दरिदं ॥ अपूर्व्वकरणंगे बंधव्युच्छित्ति ३६ बं ५८ । अ २१ ॥ अनि व्यु ५ । बं २२ । अ ५७ । सूक्ष्म व्यु १६ । बं १७ । अं ६२ ॥ उप । ० | १ | अब ७८ ॥ क्षीणकषाय । व्यु । ० । बं १ । अ ७८ ॥ सयोग व्यु १ । बं १ । अब ७८ ॥ अयोगिकेवलि भट्टारकंगे व्यु ० । बं ० । अब ७९ ॥ मिथ्यारुचिगळगे व्यु १६ । ब १० ११७ | अ ३ ॥ सासादनरुचिगळगे व्यु २५ । बं १०१ । अ १९ ॥ मिश्ररुचिगळगे व्यु ० । बं ७४। अ ४६॥ संज्ञ्यसंज्ञिमागंणाद्वयवोळ संज्ञिमागणेयोळ, बंघयोग्यप्रकृतिगळ १२० । गुणस्थानंगळ १२ । इल्लि बंधव्युच्छित्ति बंघाबंधभेदंगळ सामान्यगुणस्थानदोळ, पेदते वक्तव्यaga || असंज्ञिमाणेोळ, बंधयोग्यप्रकृतिगळु ११७ । मिथ्यादृष्टिगुणस्थानमुं सासादनगुण १५ अत्राप्रमते तीर्थाहारकद्विकयोर्बन्धोऽस्ति । क्षायिकसम्यक्त्वेऽपि सैव ७९ । बन्धयोग्यगुणस्थानानि असंयताद्ययोगान्तानि ११ । सिद्धा अपि । अ व्यु १० । बं ७७ । अ २ आहारकद्वयं । देव्यु ४ । बं ६७ । अ १२ । प्रव्यु ६ । बं ६३ । अ - १६ । अव्यु १ । ५९ । अ २० । आहारकद्वयस्य बन्धे मिलितत्वात् अपूर्वकरणस्य व्यु ३६ । बं ५८ | अ २१ । अव्यु ५ । बं २२ । अ ५७ । सू व्यु १६ । बं १७ । अ ६२ । उव्यु ० । बं १ | अ ७८ । क्षी व्यु ० । वं १ । अ ७८ । स व्यु १ । बं १ । अ ७८ । अ व्यु ० । बं ० । अ ७९ । मिथ्यारुचीनां व्यु १६ । बं ११७ । अ ३ । सासादनरुचीनां व्यु २५ । बं १०१ । अ १९ । मिश्ररुचीनां व्यु ० । बं ७४ | अ ४६ । संज्ञिमार्गणायां बन्धयोग्यं १२० गुणस्थानानि १२ बन्धाबन्धव्युच्छित्तयः है । वेदक सम्यक्त्व में अप्रमत्त अवस्थामें तीर्थंकर आहारकद्विकका बन्ध होता है और क्षायिक सम्यक्त्वमें भी होता है । अतः क्षायिक सम्यक्त्वमें भी बन्धयोग्य उनासी हैं और गुणस्थान असंयतादि ग्यारह हैं । वेदक सम्यक्त्व ७९ असं. दे. प्र. अप्र. व्युच्छित्ति १० ४ ६ १ बन्ध ७७६७६३ ५९ अबन्ध २ १२ १६ २० क्षायिक सम्यक्त्व ७९ अ. दे. प्र. अप्र. अपू. अनि. सू. उ. क्षी. स. अयो. १० ४ ६ १ ३६ ५ १६ ० ० १ ० ७७ ६७ ६३ ५९ ५८ २२ १७ १ १ १ २ १२ १६ २० २१ ५७ O ६२७८ ७८ ७८ ७९ मिथ्यादृष्टि के व्युच्छित्ति सोलह, बन्ध एक सौ सतरह और अबन्ध तीनका है । सम्यमिध्यादृष्टि के व्युच्छित्ति शून्य, बन्ध चौहत्तर और अबन्ध छियालीसका है । सासादन सम्यग्दृष्टी के व्युच्छित्ति पच्चीस, बन्ध एक सौ एक और अबन्ध उन्नीस है । "संज्ञिमार्गणा में बन्धयोग्य एक सौ बीस हैं । गुणस्थान बारह हैं । बन्ध, अबन्ध और For Private & Personal Use Only Jain Education International २० २५ ३० www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy