SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ तादिचतुर्गुणस्थानं गळप्पुवु अ व्युच्छित्ति ९ बन्ध ७५ अबन्ध प्र कर्णाटवृत्ति जोवतत्त्वप्रदीपिका प्रथ० अ ० ईरचनेयं सुगममेंतेंदोडे प्रथमोपशमसम्यक्त्वदोळं तीर्त्यमुमाहारकद्वयमुं बंधमुंटे बी पक्षदो असंयतादिगुणस्थानत्रयदोळु तीत्थंबंधमुमप्रमत्तगुणस्थानदोळ तीर्थमुमाहारकद्वितयमुं बंधमक्कु बिनिते विशेषमप्प दरिदं ॥ द्वितीयोपशमसम्यक्त्वदोळ बंधयोग्य प्रकृतिगळु ७७ अप्पू । गुणस्थानंगळ ८ वल्लि श्रेण्यवरोहणाऽसंयतंगे बंधव्युच्छित्तिगळ ९ । बं ७५ । अबंधप्रकृतिगळाहार २ श्रेण्यवरोहण देशसंयतंगे बंधव्युच्छित्ति ४ । बं ६६ । अ ११ श्रेण्यवरोहण प्रमत्त संयतंगे ५ बंधयुच्छसि ६ । बं ६२ । अ १५ ।। । दे Jain Education International अ असं. दे. प्र. अप्र. ४ ६ ० ६६ ६२५८ २ ११ १५ १९ अ प्रथमोपश. ७७ ० प्रथम० सम्यक्त्वं ६ सम्यक्त्व ५८ १९ ६२ १५ ६६ ११ २ ४ ४ ९ ७५ ९ ५८ ६२ ६६ ७५ १९ १५ अत्र तीर्थाहारकद्विकबन्धपक्षे असंयतादित्रये तीर्थस्य बन्धः, अप्रमत्ते तीर्थाहारकद्विकयोश्च बन्धोऽस्ति । द्वितीयोपशमसम्यक्त्वेऽपि बन्धयोग्याः ७७ । गुणस्थानानि ८ । तत्र श्रेण्यवरोहकासंयते व्यु ९ । बं ७५ । अबन्धः आहारकद्वयम् । देशसंयते व्यु ४ । बं ६६ । ११ । प्रमत्ते व्यु ६ । बं ६२ । अ १५ । आरोहका - रोहकाप्रमत्ते, व्यु ० । बं ५८ । अ १९ । व्यपूर्वकरणे व्यु ३६ । बं५८ । अ १९ । अनिवृत्तिकरणे व्यु ५ । २२ । ५५ । सूक्ष्मसांपराये व्यु १६ । बं १७ । अ ६० । उपशांतकषाये व्यु ० । बं १ । अ ७६ । अत्र | १० ११ २ असं. दे. प्र. ९ ४ ६ ११७ ७५ ६६ ६२ २ ११ १५ द्वितीयोपश. ७७ अप्र. अपू. अनि. सू. उ. ० ३६ ५ १६ १ ५८ २२ १७ १ १९ ५५ ६० ७६ ५८ १९ असंयत और देशसंयत में जो प्रमत्तमें श्रेणिसे उतरकर नीचे आता है उसीकी अपेक्षा द्वितीयोपशम सम्यक्त्व होता है। तथा प्रमत्तादि में श्रेणी चढ़ने व उतरनेकी अपेक्षा द्वितीयोपशम सम्यक्त्व पाया जाता है इससे इसमें गुणस्थान आठ होते हैं । शंका- जब प्रथमोपशम और द्वितीयोपशम सम्यक्त्वमें आयुबन्ध नहीं होता तो १५ For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy