SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ११२ चतुर्गणस्थानंगळपुतु : १५ चत्वारि । संदृष्टि -- रचने सुगमक्कुते दोडे असंयतगे तोथंमुळे मनुष्यायुष्यमुळे मिश्रन अबंधदोळकळे असंयतनोळकूडिदुवे बिनिते विशेषमवरि ॥ वेशसंयमक्के वेशसंयत गुणस्थानदोळे तंतेयवकुं । बंध व्यु ४ नं ६७ अ १२ ॥ सामायिक५ च्छेदोपस्थानद्वयक्के बंधयोग्यप्रकृतिगळ, ६५ अप्पूर्वेतेंबोडे ई संयमद्वयवोळ, तीत्यमुमाहारकद्वितयमुं बंधटप्पुवरिवं गुणस्थानचतुष्टयमुमक्कुं । सा० छे० २२ ४३ ७ Jain Education International अ मि गो० कर्मकाण्डे सा मि अ मि सा मि अ अ अ प्रमत्त airnes १० ४१ ० ७४ ૪૪ २५१०११७ १६ ११७ १ असंयमस्य रचना १० ७७ ० ७४ THE २५ १०१ १६ ११७ ५ ३६ १ ६ अ ५ अ अ छे x अत्र तीर्थदेवमनुष्यायूंषि मिश्रस्य अवन्यादसंयते निक्षिप्तानीति ज्ञातव्यम् । देशसंयमस्य देशसंयत१० गुणस्थानवत् व्युच्छित्तिः ४ । बन्धः ६७ । अवन्धः ५३ । सामायिकछेदोपस्यापनयोबन्धयोग्याः ६५ | अत्र तीर्थाहारद्विबन्धो गुणस्थानचतुष्कं । सं- सा 6.6 ३६ ५८ १ ५९ ६ ६३ २२ ५८ ५९ ६३ ४१ ४४ १७ १ ६५ मति श्रुत. अवधि ७९ बन्धयोग्य मन:पर्यय ६५ बन्धयोग्य असं. दे. प्र. अ. अपू. अनि. सू. उ. क्षी. ३६ ५ १६ O ० बन्ध व्यु. १० ४ ६ १ बन्ध ७७ ६७ ६३५९ ५८ २२ १७ १ १ अबन्ध २ १२ १६ २० २१५७ ६२ ७८ ७८ प्र. अ. अपू. अनि. सू. उ. क्षी. ६ १ ३६ ५ १६ ० ० ६३५९ ५८ २२ १७ १ १ २ ६ ७ ४३ ४८ ६४ ६४ संयममार्गणा में असंयम में बन्धयोग्य एक सौ अठारह, आदिके चार गुणस्थान होते हैं, यहाँ तीर्थकर, देवायु और मनुष्यायुका मिश्रगुणस्थान में बन्ध नहीं होनेसे असंयत गुणस्थान में उनका निक्षेप किया है। देशसंयम में देश संगत गुणस्थानकी तरह व्युच्छित्ति चार, २० बन्ध सड़सठ और अबन्ध तिरपनका है । सामायिक और छेदोपस्थापना में बन्धयोग्य पैंसठ हैं। यहाँ तीर्थंकर और आहारकद्विकका बन्ध होता है । गुणस्थान चार होते हैं । For Private & Personal Use Only ४३ ६ २ www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy