SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ गो० कर्मकाण्डे कायमाग्गंणेयोलु वनस्पत्यंतमाद पंचकायिकंगळगे बंधयोग्यप्रकृतिगलु १०९ अप्पर्वतेंदोडे एकेंद्रियवद्वनस्पत्यंतानामेंविन्तु तीर्थमुमाहारकद्विकमुं सुरायुष्यमुं नारकायुष्यमुं वैक्रियिकषट्कमुमिन्तु ११ प्रकृतिगलु बंधप्रकृतिगळोलु कलेदुवप्पुरिवं पृथ्वीकायिकाप्कायिकवनस्पतिकायिकगळ्गे १०९ प्रकृतिगलु बंधयोग्यंगळप्पुवु । तेजस्कायिकवायुकायिकंगळगे मनुष्यद्वयं मानवायुष्यमुमुच्चैर्गोत्रमुं बंधमिल्लेंब अपवादविर्धाियदमा नाल्कु प्रकृतिगळ कळे दोडे बंधयोग्यप्रकृतिगल नूरैदु नरैदुमप्पुवु- | पृथ्वी ३ कायिक। | सा २९ । । इल्लिसासावनं वेहोळ पर्याप्तियनेय्यवप्पुरिदं तिय्यंग्मनुष्यायुद्वयं मिथ्यादृष्टियोळे बंधव्युच्छित्तिगळागि कुडिदवप्पुरिवं मिथ्यावृष्टियोळु बंधव्युच्छिगळु १५ बंधप्रकृतिगळु १०९ अबंधप्रकृतिशून्यमक्कुं । सासावनंगे बंधव्युच्छित्तिगळ २९ बंधप्रकृतिगळु ९४ अबंधप्रकृतिगळु १५ । तेजस्कायिकंगळगं वायुकायिकंगळगं सासावनगुणस्थानमिल्ल । मिथ्यावृष्टिगुणस्थानमा देयककुमेके दोर्ड: ण हि सासणो अपुण्णे साहारणसुहुमगे य तेउदुगे । ओघं तस मणवयणे ओराले मणुवगइभंगो ॥११५।। न हि सासावनोऽपूण्र्ने साधारणसूक्ष्मके छ तेजोतिके ओघस्त्रस मनोवचने औदारिके मानवगतिभंगः ॥ ___कायमार्गणायां वनस्पत्यन्तपञ्चानां एकेन्द्रियवत् तीर्थमाहारकद्वयं सुरनारकायुषी क्रियिकषट्कं च न इति बन्धयोग्यं नवोत्तरशतम् । १०९ । तत्र पृथ्व्यन्वनस्पतिकायेषु उत्पन्नस्य सासादनत्वे शरीरपर्याप्त्यसंभवात् तिर्यग्मनुष्यायुर्बन्धो मिथ्यादृष्टावेवेति तत्र व्युच्छित्तिः १५ । बन्धः १०९। अबन्धः शून्यम् । सासादने व्युच्छित्तिः २९ । बन्धः ९४ । अबन्धः १५ । तेजोवातकायिकयोः पुनः मनुष्यद्वयं मनुष्यायः उच्चत्रमपि न २० बध्नाति बन्धयोग्यं पञ्चोत्तरशतमेव । १५ । तौ तु मिण्यादृष्टी एव न सासादनी ॥११४॥ कुतः ? कायमार्गणामें वनस्पतिकायिक पर्यन्त पाँच स्थावरकायोंमें एकेन्द्रियके समान तीर्थकर, आहारकद्विक, देवायु, नरकायु और वैक्रियिकषट्कका बन्ध न होनेसे बन्धयोग्य एक सौ नौ। वहां पृथिवी, जल तथा वनस्पतिकायिकोंमें उत्पन्न सासादनके सासादन अवस्थामें शरीर पर्याप्ति पूर्ण न होनेसे तिर्यञ्चायु और मनुष्यायुका बन्ध मिथ्यादृष्टिमें ही होता है इसलिए २५ वहाँ व्युच्छित्ति पन्द्रह, बन्ध एक सौ नौ, अवन्ध शून्य । सासादनमें व्युच्छित्ति उनतीस, बन्ध चौरानबे, अबन्ध पन्द्रह । तैजस्कायिक वायुकायिकोंमें मनुष्याय, मनुष्यगति मनुष्यगत्यानुपूर्वी और उच्चगोत्रका भी बन्ध न होनेसे बन्धयोग्य एक सौ पाँच ही हैं । तथा उनमें एक मिथ्यादृष्टि गुणस्थान ही होता है, सासादन नहीं होता ।।११४॥ मि. सा. असं. प्र. सयो. मि. सा. मि. सा. ३० व्यु. १३ २४ १३ ६१ १ बन्ध १०७ ९४ ७५ ६२ १ १०९ ९४ १०९ ९४ अबन्ध ५ १८ ३७ ५० १५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy