SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ७३ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका दानांतरायादिविघ्नपंचकमुं ५ चक्षुद्देर्शनावरणादि दर्शनावरणचतुष्कमु ४ यशस्कोत्तिनाममु १ उच्चैर्गोत्रमुमेंब षोडशप्रकृतिगळ सूक्ष्मसांपरायगुणस्थानचरमसमयदोळु बंधव्युच्छित्तियप्पुवु । अंते बो शब्दमन्त्यदीपकमप्पुवारदमल्ला गुणस्थानंगळोळ तंतम्म गुणस्थानचरमसमयदोळी पेळल्पट्ट बंधव्युच्छित्तिगळप्पुर्वेदितु निश्चयिसुवुदु। मेले कषायोदयमिल्लप्पुरिदं। कषायहेतुकंगळगी गुणस्थानदोळे बंधव्युच्छित्तियादुदिन्नु योगहेतुकमप्प सातवेदनीयबंध मूरु गुणस्थानंग ५ ळोळेदु पेळपदपरु। उवसंतखीणमोहे जोगिम्मि य समइयद्विदी सादं । णायव्यो पयडीणं बंधस्संतो अणंतो य ॥१०२॥ उपशांतक्षीणमोहयोर्योगिनि च समयिकस्थिति सातं । ज्ञातव्यः प्रकृतीनां बंधस्यान्तोऽ नंतश्च॥ उपशांतकषायनोळं क्षीणमोहनोळं सयोगकेवलिभट्टारकरोळं समयस्थितिकसातवेदनीयं योगहेतुकं बंधमक्कुमयोगिभट्टारकरो योगमुमिल्लप्पुरिदमदक्के बंधाभावमक्कुमिन्तु प्रकृतिगळगे बंधस्यांतः बंधव्युच्छित्तियं अनंतश्च बंधमुं च शब्ददिनबंधमिन्तु त्रिभेदं ज्ञातव्यः । अरियल्पडुवुदिल्लि बंधव्युच्छित्तिगळे पेळल्पटुवनुक्तंगळप्पबंधमुमबंधमुतरियल्पडुववेंदोडे मपेन्दबंधनियमसूत्रमं लेसागि भाविसि तीर्थबंधमसंयतादिचतुर्गुणस्थानदोळेयककुमाहारकद्वयमप्रमत्तादिअपूर्वकरणषष्ठ- १५ भागपय्यंतमेयक्कुमायुष्यं मिश्रगुणस्थानमुमं मिश्रकाययोगिगळं वज्जिसिळिदेल्ला अप्रमत्तावसानमाव सप्तगुणस्थानंगळोळ यथायोग्यमागियायुष्यं बंधमक्कुमुळिदेल्ला प्रकृतिगळु मिथ्यादृष्ट्यादि सयोगकेवलिगुणस्थानावसानमागित्रयोदशगुणस्थानंगळोळी पेळल्पट्ट व्युच्छित्ति प्रकृतिगम्पिडिदु मिथ्यादृष्टयादिगुणस्थानंगळोळु व्युच्छित्तिबंधअबंधमुमेंब त्रिविधत्वमं रचिसुवद तडोडे बंधप्रकृतिगळ बंधप्रकृतिगळ अभेदविवयिदं विशत्युत्तरशतंगळक्कुमल्लि मिथ्यादृष्टिगुणस्थानदोळु २० तोत्यमुमाहारकद्वयमुमें बत्रिप्रकृतिगळु बंधयोग्यंगळन्तेंदवं कळेदुळिद-११७. प्रकृतिगळु बंधसूक्ष्मसाम्परायगुणस्थानचरमसमये मत्यादीनि पञ्च, दानान्तरादयः पञ्च, चक्षुर्दर्शनावरणादीनि चत्वारि, यशःकोतिरुच्चर्गोत्रं चेति षोडश व्युच्छिद्यन्ते । अन्ते इत्यन्तदीपकत्वात् सवंत्रोक्तव्युच्छित्तयः तत्तच्चरमसमये एव ज्ञातव्याः ॥१०१॥ उपशान्तकषाये क्षीणमोहे सयोगकेवलिनि चैकसमयस्थितिकं सातवेदनीयमेव बध्नाति । तच्च योग- २५ हेतुकबन्धं कषायोदयस्य तेष्वभावात अयोगे योगोऽपि बन्धोऽपि च नास्ति । एवं प्रकृतीनां बन्धस्यान्तो बन्ध अन्तिम समयमें मत्यावरण आदि पाँच, दानान्तराय आदि पाँच, चक्षुदर्शनावरण आदि चार, यश-कीर्ति, उच्चगोत्र ये सोलह व्युच्छिन्न होती हैं। अन्त शब्द अन्तदीपक है अतः सर्वत्र उक्त व्युच्छित्तियाँ प्रत्येक गुणस्थानके अन्तिम समयमें ही होती हैं यह ज्ञापित करता है ।।१०१॥ उपशान्तकषाय, क्षीणमोह और सयोगकेवलीमें एक समयकी स्थिति लेकर सातवेदनीयका ही बन्ध होता है । यह बन्ध योगके कारण होता है। इन गुणस्थानों में कषायका अभाव है। अयोगकेवलीमें योग भी नहीं है अतः बन्ध भी नहीं है। इस प्रकार प्रकृतियों के क-१० www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy