SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कर्णाटवृत्ति जीवतत्त्वप्रदीपिका १ अनंतरं प्रमत्तसंयतन बंधन्युच्छित्तिगळं पेळदपरु : छट्टे अथिरं असुहं असादमनमं च अरदिसोगं च । अपमत्ते देवाऊ मिट्ठवणं चेव अस्थित्ति ॥९८।। षष्ठे अस्थिरमशुभमसातमयशश्चारतिः शोकश्च । अप्रमत्ते देवायुन्निष्ठापनं चैवास्तीति ॥ प्रमत्ते प्रमत्तसंयतगुणस्थानदोळु अस्थिरमुमशुभमुमसातवेदनीयमुमयशस्कोत्तिनाममुमरतियं ५ शोकमुमें ब षट्प्रकृतिगळु प्रमादहेतुकंगळप्पुरिदं षष्ठगुणस्थानचरमसमयदोळु बंधव्युच्छित्तिगळप्पुवु। प्रमादरहितरोळ तबंधाभावमप्पुरिदं । अप्रमत्ते अप्रमत्तसंयतगुणस्थानदोळे देवायुब्र्बन्धव्युच्छित्तियक्कुं। स्वस्थानाप्रमत्तचरमसमयदोळु तद्गुणस्थानचरमसमयदोळे देवायुन्निरंतर बंधान्तर्मुहूर्त्तकालसमयसंख्याप्रमाणासंख्यातसमयप्रबद्धंगळं समाप्तंगळप्पुवेक दोड-सातिशयाप्रमत्तादिविशिष्टविशुद्धपरिणामरप्प उपशमश्रेण्यारोहकापूर्वकरणानिवृत्तिकरणसूक्ष्मसांपरायोप- १० शांतकषायग्गें तदायुबंधननिबंधनमध्यमविशुद्धि संज्वलनकषायपरिणामस्थानंगळु संभविसवप्पुदरिदं। अनंतरमपूर्वकरणगुणस्थानसप्तभागेगळं त्रिविधंमाडिदल्लि तद्भागंगळोळ बंधव्युच्छित्तिगळं पेन्दपरु । गाथाद्वदिदं : मरणूणम्मि णियट्टीपढमे णिद्दा तहेव पयला य । छठे भागे तित्थं णिमिणं सग्गमणपंचिंदी ॥१९॥ तेजदुहारदुसमचउसुरवण्णगुरुगचउक्कतसणवयं । चरिमे हस्सं च रदी भयं जुगुच्छा य वोच्छिपणा ॥१०॥ मरणोने निवृत्तिप्रथमे निद्रा तथैव प्रचला च । षष्ठे भागे तीत्थं निर्माणं सद्गमनपंचेंद्रिये॥ तैजसद्विकमाहारकद्विकं समचतुरस्र संस्थानं सुरवर्णागुरुलघुचतुष्कं त्रसनवकं । चरमे हास्यं २० च रतिः भयं जुगुप्सा च व्युच्छित्तयः॥ प्रमत्तसंयतगुणस्थानचरमसमये अस्थिरं अशुभं असातवेदनीयं अयशस्कीतिः शोकश्चेति षट् व्युच्छिद्यन्ते प्रमादहेतुकबन्धत्वात् । स्वस्थानाप्रमत्तगुणस्थानचरमसमये देयायुर्बन्धव्युच्छित्तिः । सातिशयाप्रमत्तादिषु विशिष्टविशुद्धिकेषु तद्वन्धनिबन्धनमध्यमविशुद्धिसंज्वलनपरिणामासंभवात् ॥९८॥ अथापूर्वकरणस्य सप्तभागान् त्रिधा कृत्वा तत्र बन्धव्युच्छित्ति गाथाद्वयेनाह प्रमत्तसंयतगुणस्थानके अन्तिम समयमें अस्थिर, अशुभ, असातवेदनीय, अयशकीति, शोक ये छह प्रकृतियोंकी व्युच्छित्ति होती हैं क्योंकि इनका बन्ध प्रमादके कारण होता है। स्वस्थानाप्रमत्तगणस्थानके अन्तिम समयमें देवायकी बन्ध व्यच्छित्ति होती है। यहाँ अप्रमत्तके साथ स्वस्थान विशेषण इसलिए लगाया है कि सातिशय अप्रमत्त आदिमें विशिष्ट विशुद्धि होनेसे मध्यम विशुद्धिरूप संज्वलनके परिणाम सम्भव नहीं हैं और ये ही मध्यम विशुद्धि-.. रूप परिणम यहाँ देवायुके बन्धमें कारण होते हैं ॥२८॥ ___अपूर्वकरणके सात भागोंमें-से तीन भागोंमें बन्धव्युच्छित्ति दो गाथाओंसे कहते हैं१. मु य बंधवो । २. त्तिः स्वस्थानविशेषणं तु साति मु.। २५ awM Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001325
Book TitleGommatasara Karma kanad Part 1
Original Sutra AuthorN/A
AuthorNemichandra Siddhant Chakravarti, A N Upadhye, Kailashchandra Shastri
PublisherBharatiya Gyanpith
Publication Year1999
Total Pages698
LanguageHindi, Prakrit, Sanskrit
ClassificationBook_Devnagari, Principle, Karma, P000, & P040
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy