SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ २. पुब्बिं पि य णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गम्भं वक्तंसि (समाणंसि) इमे एयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्थाजप्पभिई च णं अम्हं एस दारए कुच्छिसिं गम्भत्ताए वक्कते, तप्पभिई च णं अम्हे हिरण्णणं वड्ढामो सुवणेण वड्ढामो जाव सावएज्जेणं पीतिसकारणं अतीव २. अभिवड्ढामो, सामंतरायाणो वसमागया य । तं जया णं-अम्हं एस दारए जाए भविस्सति, तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गोणं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणो ति, ता अज्ज णं अम्हं मणोरहसंपत्ती जाया, तं होउ णं अम्हं कुमारे वद्धमाणे २ नामेणं । तए णं समणस्स भगवओ महावीरस्स सम्मापियरो नामधिज्ज करंति 'वद्धमाणो' त्ति ।। -कल्पसूत्र, १०३. ३. समणे भगवं महावीरे कासवगोत्ते णं, तस्स णं तओ नामधिज्जा एवमाहिज्जन्ति, तंजहा-अम्मापिउ संतिए वद्धमाणे, सहसम्मुइयाए समणे, अयले भयभेरवाणं परीसहोवसग्गाणं खंतिखमे ( पडिमाणं पालगे ) धीमं अरतिरतिसहे दविए वीरियसंपन्ने देवेहिं से णामं कयं "समणे भगवं महावीरे ।" वही १०४. ४. कंसपाई इव मुक्कतोए, संखो इव निरंजणे, जीवो इव अप्पडिहयगई, गगणं इव निरालंबणे, वाउरिव अप्पडिबद्ध सारदसलिलं इव सुद्धहियए , पुक्खरपत्तं इव निरुवलेवे, कुम्मो इव गुत्तिदिए, खग्गिविसाणं इव एगजाए, विहग इव विप्पमुक्के, भारंडपक्खी इव अप्पमत्ते, कुजरो इव सोंडीरे, वसभो इव जायथामे, सीहो इव दुद्धरिसे, मंदरो इव अप्पकंपे, सागरो इव गंभीरे, चंदो इव सोमलेसे, सूरो इव दित्ततेए, जच्चकणगं इव जायरूवे, वसुधरा इव सवफासविसहे, सुहुयहुयासणो इव तेयसा जलंते । -वही ११७. १५२ चिन्तन के झरोखे से : Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001308
Book TitleChintan ke Zarokhese Part 3
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherTansukhrai Daga Veerayatan
Publication Year1989
Total Pages166
LanguageHindi
ClassificationBook_Devnagari & Discourse
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy