SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ APPENDIX--IV श्री जससोमगणि विरचितप्रशमरतिप्रकरणस्य संक्षेपतोऽर्थवृत्तिः पंडितश्री ५ हर्षसोमगणिगुरुभ्यो नमः । नाभेयाद्या, चरमो देह: कायो येषां ते तथा । यद्वा चरमदा चरमभवदायिनी ईहा पंडा (?) येषां ते तथा ॥१॥ जिना महाविदेहादिभवा ॥२॥ अनन्तान्यक्षयाणि बहूनि वा गमा मार्गाः, सदृशपाठाश्च । पर्यायाः क्रियाध्यवसायरूपा भेदाः क्रमवर्तिनश्च, अर्था धनधान्यादयः द्रव्यगणितादयश्च धर्मास्तिकायादयः । हेतवोऽपूर्वार्थोपार्जनोपाया: कारणानि च । नयाः प्राप्तार्थरक्षणोपायाः नैगमादयश्च । शब्दाश्चित्रभाषादयः संस्कृतप्राकृतादयश्च । रत्नानि मणय आमीषध्यादयश्च, तैराढ्यं संकुलम् ॥३॥ अवयवानामर्थ(प्रा?)धान्यानामुञ्छको मीलनं, अवयवोञ्छकस्तं अन्वेष्टुं गवेषयितुम् । तस्मिन् सर्वज्ञशासनपुरे प्रवेशोऽन्तर्भवनं तत्रेप्सुरभिलाषुकः ।।४।। ताभ्यः पूर्वशास्त्रपद्धतिभ्यो विसृता गलिताः । श्रुतवाक्पुलालिका आगमवचनधान्यावयवभूता प्रवचनाश्रिताः जिनशासनानुसारिण्यः । पारम्पर्यादुच्छेषिका उद्धृतशेषाः स्तोकी. भूता इत्यर्थः । ततस्ता कृपणकेन मया संहृत्य सङ्गृह्येति सम्बन्धः, परिशाटयो यथा रक्केण संगृह्यन्त इति भावः ॥६॥ तदुक्तानुसारेणानुसृता विहिता विरागमार्गस्येकोत्पादिका ॥७॥ अवगीता (अनादरणीयोऽ!)-नाधृतोऽर्थो(?) यस्याः, . वा समुच्चयेनेति निषेधे । कठोरो गम्भीरः, प्रकृष्ट प्रधानोऽर्थो यस्यां सा, तथाऽपि सद्भिरनुग्राह्येति भावः ॥८॥ कोऽत्र सतां सौजन्यविषयेऽन्यकारणं सुनिपुणोऽपि को वक्ष्यति न कश्चिदपीत्यर्थः । हि यस्मादर्थः, स्वभाव एवार्य सतां यत्ते परगुणाकीर्तनदक्षा एव स्युः ।।९।। अर्थपदं जैनागमपदम् ॥१३।। जन्मजरामरणशरीराद्युत्तरकारणपर्यालोचनादिना ॥१६॥ माध्यस्थं, वैराग्यपर्यायानाह माध्यस्थमित्यादिना ॥१७॥ वैराग्यं तु रागद्वेषाभावे स्यादतस्तयोः पर्यायानाह इच्छा मूर्च्छत्यदि ॥१८॥ अथ यादृश आत्मा तयोरुदये भवति तादृशमार्याचतुष्कं कवि: प्राह, रागद्वेषेत्यादि । मिथ्यात्वोपहतया कलुषया विपरीतया दृष्ट्या युक्तः । आर्तरुद्रयोः तीव्रमभिसन्धानमध्यवसायो यस्य स तथा । पञ्चाश्रवमलबहुलश्चासौ आर्तरौद्रतीव्राभिसन्धानश्चेति ।।२०।। जीवरक्षाकार्य वधादिविनिश्चयो निर्णयः । सङ्कलेशः कालुष्यम् , विशुद्धिः नैर्मल्यं, तयोः सङ्क्लेशविशोध्योः कर्मवन्धापगमयोर्लक्षणे मृढो मुग्धः । कलयः कलहास्तैस्तो .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001259
Book TitlePrashamratiprakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages180
LanguageEnglish, Sanskrit
ClassificationBook_English, Principle, & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy