SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 94 सञ्चिन्त्य कषायाणां सम्पर्कोद्यमसुलभं संवरफलं तपोबल संवृततपउपधानातु संवेदनीं च निर्वेदनीं संसारादुद्वेगः संहननायुर्बल संहरति पञ्चमे स क्रोधमानमाया स ज्ञानदर्शनावरण सद्भिः सुपरिगृहीतं सद्भिर्गुणदोषज्ञः सन्त्यज्य लोकचिन्तां सप्तविधोऽधोलोक: सम्यकत्वज्ञानचारित्र सम्पदो सम्यकत्वज्ञानचारित्रतपो सम्यक्त्वमोहनीयं सम्यग्दृष्टेन सम्यग्दृष्टिर्ज्ञानी ध्यान सम्यग्दृष्टिर्ज्ञानी विरति स समुद्घातनिवृत्तो सर्वगतयोग्य संसार सर्वमदस्थानान सर्वविनाशाश्रयिणः सर्वसुखमूलबीजं सर्वार्थविन्द्रियसंग सर्वेन्धनेकराशी सर्वोद्धतितमोहो स Jain Education International प्रशमरस्यन्तर्गतार्याणां अकारादिक्रमेण सूच १६६ ९६ ७३ २२१ १८३ ११५ २९७ २७४ २४ ३४ १० ३११ १२९ २१२ २३० ११३ २६० २२७ १२७ २४३ २७७ २८६ ९९ २९ ३१३ १४८ २६३ २६२ For Private & Personal Use Only www.jainelibrary.org
SR No.001259
Book TitlePrashamratiprakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages180
LanguageEnglish, Sanskrit
ClassificationBook_English, Principle, & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy