SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ APPENDIX--II अकारादिक्रमेण प्रशमरत्यन्तर्गतसुभाषितानि ।। अ. सं. १. अपि पश्यतां समक्षं नियतमनियतं पदे पदे मरणम् । येषां विषयेषु रतिर्भवति न तान मानुषान् गणयेत् ॥११०।। २. इष्टवियोगाप्रियसम्प्रयोगकाङ्क्षासमुद्भवं दुःखम् । प्राप्नोति यन्सरागो न संम्पृशति तद्विगतरागः ॥१२४।। ३. उदयोपशमनिमित्तौ लाभालाभावनित्यको मत्वा । नालाभे वैकलव्यं न च लाभे विस्मयः कार्यः ।।८९॥ ४. एकै कविषयसङ्गादागद्वेषातुरा विनष्टास्ते । कि पुनरनियतात्मा जीवः पञ्चेन्द्रियवशातः ॥४७॥ ५. कर्ममयः संसार: संसारनिमित्तकं पुनर्दुःखम् । तस्माद्रागद्वेषादयस्तु भवसन्ततेमलम् ॥५७।। ६. कर्मोदयाद् भवगतिर्भवगतिमूला शरीरनिवृत्तिः । देहादिन्द्रियविषया विषयनिमित्ते च सुखदुःखे ।३९।। ७. कलरिभितमधुरगन्धर्वतर्ययोषिद्विभूषणरवाद्यैः ।। श्रोत्रावबद्ध हृदयो हरिण इव विनाशमुपयाति ॥४१।। ८. कुलरूपवचनयौवनधनमित्रैश्चर्यसम्पदि पुसाम् । विनयप्रशमविहीना न शोभते निर्जलेव नदी ॥६७॥ ०.. कोऽत्र निमित्तं वक्ष्यति निसर्गमतिसुनिपुणोऽपि वाद्यन्यत् । दोषमलिनेऽपि सन्तो यद्गुणसारग्रहणदक्षाः ॥९।। १०. क्रोधः परितापकरः सर्वस्योगकारक: कोपः ।। वैरानुषङ्गजनकः क्रोध: क्रोधः सुगतिहन्ता ॥२६।। ११. क्रोधात् प्रीतिविनाशं मानाद् विनयोपघातमाप्नोति । शाठ्यात् प्रत्ययहानि सर्वगुणविनाश लोभात् ।।२५॥ १२. क्षणविपरिणामधर्मा मानामृद्धिसमुदयाः सर्वे । सर्वे च शोकजनकाः संयोगा वियोगान्ता: ॥१२१।। १३. गतिविभ्रमेजिताकारहास्यलीलाकटाक्षविक्षिप्तः । रूपावेशितचक्षुः शलभ इव विपद्यते विवशः ॥४२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001259
Book TitlePrashamratiprakaran
Original Sutra AuthorUmaswati, Umaswami
AuthorYajneshwar S Shastri
PublisherL D Indology Ahmedabad
Publication Year1989
Total Pages180
LanguageEnglish, Sanskrit
ClassificationBook_English, Principle, & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy