SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 12 COMPENDIUM OF JAINISM In the Rgveda, we have reference to another Tirthankara viz. Aristanemi. It reads: "So asmākam aristanemi svāha | arhan vibhārși sāyakāni dhanvār haniştam yajatm viśvarūpam arhannidam dayase." (Astak 2, Varga 7). वामदेवशान्त्यर्थमनुविधीयते सोऽस्माकं अरिष्टनेमि स्वाहा । अर्हन विभर्षि सायकानि धन्वाह निष्कं यजतं विश्वरूपं । अर्हान्निदं दयसे विश्वं भवभुवं न वा ओजीयो रुद्रनत्वदास्ति ।। ऋग्वेद, अष्टक २ वर्ग ७ There is another reference in the same Veda at Așțak 1, Adhyaya 6 and Varga 16 : ओं स्वस्तिनः ......विधवेदाः स्वस्ति नरनायो अष्टिनेमिः स्वस्तिनो बृहस्पतिर्ददान । Visavedha svastinastaksyo Aristanemihi svastino brhaspatiradatu....' In the Yajurveda, there are references to the three Tirthankaras viz. Rşabha, Supārśva and Neminātha in cantoes 25 and 92 respectively : "Om namo arhato Rsabho, om Rsabhah pavitram puruhūtamaddhvaram yatīşu nagnam paramā māha... svāha Om trātāramiudram Rshabham vadanti amặtāramindram have sugatam supāriśvamindrāmahuriti samsutam varam.. Vajasyanu prasaya avabhuvmacha viśvabhuvanāni sarvatah sa nemiraja pariyati vidvana prajanpushtim vardhamanah.” ओं नमो अर्हतो ऋषभो, ओं ऋषभ: पवित्रं पुरुहूतमध्वरं __यतीषनग्नं परममाह संस्तुतं बरं, शत्रु जयंतं पशुरिन्द्रिभहुरिति स्वाहा । ओं त्रातारमिन्द्रं ऋषभं वदन्ति अमृतारमिन्द्रं हवे सुगतं सुपा रिश्वमिन्द्रभाहुरिति स्वाहा, ओं नग्नं सुधीरं । दिग्वाससं बह्यगर्भ सनातनं अपैमि वीरं पुरुषं महन्तमादित्यवर्ण तमसः परस्तात् स्वाहा।। यजुर्वोद अध्याय २५ श्रुति १९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001202
Book TitleCompendium of Jainism
Original Sutra AuthorN/A
AuthorT K Tukol, A N Upadhye
PublisherPrasaranga Karnatak University Dharwar
Publication Year1980
Total Pages352
LanguageEnglish
ClassificationBook_English & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy