SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ द्वीपं महोदधिनिमज्जनभीतलोका अप्लावितं शरणदं मृगयन्ति बाढम् । दीपं च घोरगहने स्थिरसुप्रकाशमिच्छन्ति मार्गपरिशोधनसत्सहायम् ॥१६॥ एवं क्षयोपशमजं चरितं च बोधं प्राप्तोऽपि वेत्त्युभययोः प्लवनास्थिरत्वे । तस्मात् स सूत्रविधिना यतते क्षयोत्थचारित्रबोधसमुपार्जनदत्तचित्तः ॥१७॥ सर्वत्र चाऽन्यतमयोगमबाधमानो मुक्त्वा त्वामथ समुत्सुकतां च धीरः । भ्रान्त्यादिदोषपरिवर्जित एष शक्त्या चारित्रधर्ममनुतिष्ठति भावसारम् ॥१८॥ योगप्रकर्षवशतो वृणुतेऽथ मुक्तिं तत्तद्गुणोद्गमविरोधककर्मराशेः । भावक्रियां सुविशदामधिरोहतीत्थं यावद्भवं परिणतौ परिशुद्ध्यमानः ॥१९॥ नो पीडितः स तु तपश्चरणक्रियाभिनों बाधितो बहुपरीषहकष्टजालैः । रोगोपचारसहभाविशरीरकष्टन्यायेन विन्दति परां प्रशमानुभूतिम् ॥२०॥ Jain Education International For Priva 85 Personal Use Only www.jainelibrary.org
SR No.001168
Book TitlePanchsutrakam
Original Sutra AuthorN/A
AuthorBhuvanchandra, Kirtiratnavijay, Dharmkirtivijay, Kalyankirtivijay
PublisherBhadrankaroday Shikshan Trust
Publication Year2006
Total Pages142
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Spiritual, & philosophy
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy